
नव देहली। किं भवन्तः शत्रुसम्पत्त्याः विषये अवगताः सन्ति किं भवतः गृहे वा समीपस्थे वा शत्रुसम्पत्तयः सन्ति वा भवन्तः शत्रुसम्पत्त्याः उपयोगं कर्तुं असमर्थाः सन्ति वा भवतः कश्चन प्रतिवेशिनः शत्रुसम्पत्तौ अतिक्रमणं कुर्वन्ति वा यदि एतेषु कस्यापि उत्तरम् हाँ अस्ति तर्हि एषा वार्ता भवतः कृते सर्वाधिकं महत्त्वपूर्णा अस्ति . मोदीसर्वकारः अधुना देशे सर्वत्र शत्रुसम्पत्तौ महत् पदानि स्थापयितुं गच्छति। यदि कस्यचित् परितः शत्रुसम्पत्तिः अस्ति अथवा कस्यचित् कब्जा कृता अस्ति तर्हि एषा वार्ता तेषां कृते बृहत्तमा अस्ति। शत्रुगुणाः कानि इति प्रथमं वदामः ?
वस्तुतः देशस्य विभाजनसमये तदनन्तरं च १९६२, ६५, ७१ तमस्य वर्षस्य युद्धकाले ये देशं त्यक्त्वा चीनदेशे वा पाकिस्ताने वा निवसन्ति स्म, तेषां सम्पत्तिः, गृहं, दुकानं, भूमिः वा भारते एव अवशिष्टा, ते सन्ति शत्रून् इति मन्यन्ते।सम्पत्तयः इति प्रसिद्धाः। देशस्य प्रायः सर्वेषु राज्येषु एतादृशाः शत्रुसम्पत्तयः सहस्राणि चिह्निताः सन्ति १९६२ तमे वर्षे रक्षाकायदानानुसारं सर्वकारस्य एतादृशाः सर्वाः शत्रुसम्पत्तयः जब्धस्य अधिकारः अस्ति । एतेन सह सर्वकारः एतेषां सम्पत्तिनां परिचर्यायै रक्षकं अपि नियुक्तुं शक्नोति
एतदतिरिच्य, देशस्य २१ राज्येषु, द्वयोः संघप्रदेशयोः च कुलम् १२ सहस्राणि ६१५ शत्रुसम्पत्तयः सन्ति । परन्तु अधिकांशः शत्रुस्य सम्पत्तिःकेवलम् यूपी मध्ये एव अस्ति। यूपीराज्ये कुलम् ६२५५ शत्रुसम्पत्तयः सन्ति परन्तु तेषु केवलं ३७९७ शत्रुसम्पत्त्याः परिचयः कर्तुं शक्यते स्मशेषाः गुणाः सम्प्रति न ज्ञायन्ते तानि शत्रुसम्पत्तयः केनापि अतिक्रमितानि इति स्पष्टम्, येन ते विलुप्ताः अभवन् यू.पी. अत्र ४०८८ शत्रुसम्पत्तयः सर्वकारीय-अभिलेखेषु पञ्जीकृताः सन्ति । परन्तु सम्प्रति एतेषु ८१० एव चिह्निताः सन्ति । तदनन्तरं तृतीयसङ्ख्यायां देेेेहली आगच्छति, यत्र शत्रुसम्पत्त्याः संख्या ६५९ अस्ति । महाराष्ट्रे २११, गुजरात १५१, हरियाणायां ७१, उत्तराखण्डे ६९ च शत्रुसम्पत्तयः सन्ति
देेेेहली शत्रुसम्पत्त्याः अधिकतमसंख्या चान्दनीचौक, सदरबाजार, जामामस्जिदक्षेत्रेषु सन्ति । एते शत्रुगुणाः कस्यचित् स्वामित्वे सन्ति। केवलं कतिपयानि सम्पत्तिः निर्जनाः एव स्थिताः सन्ति । इदानीं सर्वाणि शत्रुसम्पत्तयः चिह्निताः सन्ति तदनन्तरं राष्ट्रियनीत्यानुसारं एतान् शत्रुसम्पत्त्याः निष्कासनं सर्वकारः करिष्यति।
केन्द्रीयगृहमन्त्रालयस्य प्रतिवेदनानुसारं देशस्य अधिकांशः शत्रुसम्पत्तयः अवैधरूपेण कब्जाकृताः सन्ति। अधुना तान् अन्वेष्टुं विभेदक वैश्विक स्थिति प्रणाली इत्यस्य साहाय्यं गृहीतं भविष्यति। अनेन देशे कुत्रापि निगूढाः शत्रुगुणाः ज्ञातुं शक्यन्ते । जीपीएस इत्यस्मात् अधिकं उन्नतप्रौद्योगिकी अस्ति । अस्य अन्तर्गतं दिसेम्बरमासात् आरभ्य देशे सर्वत्र राष्ट्रियसर्वक्षणं कर्तुं गच्छति
बृहत्तमः प्रश्नः अस्ति यत् देशे सर्वकारः शत्रुसम्पत्त्याः सर्वकारः किं करिष्यति? अतः वयं भवद्भ्यः वदामः यत् मोदीसर्वकारः प्रथमं सर्वान् शत्रुसम्पत्त्याः परिचयं कृत्वा तान् कब्जातः मुक्तं करिष्यति। यदि कस्यापि भूमिः अवैधनिर्माणं जातम् अस्ति तर्हि सर्वकारः तस्याः अतिक्रमणात् मुक्तं करिष्यति तदनन्तरं वर्तमानव्ययस्य अनुसारं भूमिगृहस्य नीलामीकरणं भविष्यति परन्तु अस्मिन् सर्वकारः एतां सुविधां दातुं चिन्तयति यत् ये शत्रुसम्पत्तयः सम्प्रति कस्यचित् स्वामित्वे सन्ति, तेभ्यः नीलाम्यां प्रथमः अवसरः दीयते। यथा इच्छति चेत् सः शत्रुसम्पत्तयः विधिपूर्वकं क्रीतुम्, स्थापयितुं च शक्नोति यदि केनापि शत्रुसम्पत्तौ अवैधरूपेण कब्जाकृतः अस्ति तर्हि इदानीं तत् निष्कासितम् भविष्यति। प्रथमं नोएडातः ग्रेटर नोएडातः च आरभ्यत इति ।