
दिसेम्बरमासस्य आरम्भेण मौसमे द्रुतगत्या परिवर्तनं भविष्यति। तापमानस्य न्यूनतायाः कारणेन उत्तरभारतराज्येषु शीतस्य वृद्धिः भवति। मौसमविभागस्य अनुसारं देहलीसहित उत्तरभारतराज्येषु आगामिषु दिनेषु तापमानस्य अधिकं न्यूनता भवितुम् अर्हति।
मौसमविभागस्य अनुसारं रविवासरे देहली शीतत्वं वर्तते। आईएमडी अनुसारं दिल्लीनगरे रविवासरे न्यूनतमं तापमानं ८ डिग्री सेल्सियसपर्यन्तं भवितुं शक्यते। एतेन सह दिल्लीनगरे प्रदूषणस्य कोऽपि सुधारः न भवति । एतदतिरिक्तं दक्षिणभारतस्य केषुचित् क्षेत्रेषु वर्षायाः सम्भावना वर्तते ।
मौसमविभागेन अद्य देहली अधिकतमं तापमानं २७ डिग्री सेल्सियस् न्यूनतमं च ८ डिग्री सेल्सियस इति पूर्वानुमानं कृतम् अस्ति। केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (सीपीसीबी) अनुसारं दिल्लीनगरस्य अनेकक्षेत्रेषु प्रदूषणस्तरः अद्यत्वे अपि अतीव दुर्बलः एव अस्ति । दिल्ली-नगरस्य अधिकांशक्षेत्रेषु वायुगुणवत्तासूचकाङ्कः अर्थात् एक्.क्यू.आइ.। देहलीर-एनसीआर अस्मिन् क्षेत्रे रविवासरे तापमानस्य न्यूनतायाःवर्तते। न्यूनतमं तापमानं १८ डिग्री, अधिकतमं तापमानं ३० डिग्री भविष्यति इति अपेक्षा अस्ति । रविवासरे नोएडानगरे वायुप्रदूषणं ‘अतिदरिद्र’वर्गे अभवत् ।
मौसमपूर्वसूचनानुसारं अण्डमान निकोबारद्वीपेषु कतिपयेषु स्थानेषु लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति। यत्र आन्ध्रप्रदेशः, तमिलनाडुस्य, गोवा, दक्षिणान्तरिककर्नाटकस्य च भागेषु हल्के वर्षा भवितुं शक्नोति। परन्तु देशस्य शेषभागेषु मौसमः शुष्कः एव भविष्यति ।