
जम्मू-कश्मीरस्य कुलगाम सुरक्षाबलेन द्वौ आईईडी विमानौ प्राप्ते निष्क्रियौ कृतौ। दक्षिणकश्मीरस्य कुलगाममण्डलस्य फ्रिसलक्षेत्रात् तात्कालिकविस्फोटकयन्त्राणि बरामदितानि, तदनन्तरं एकः प्रमुखः दुर्घटना निवारणं जातम् इति पुलिसेन उक्तम्। एसएसपी कुलगमः पुष्टिं कृतवान् यत् अद्य फ्रिसालक्षेत्रे सुरक्षाबलेन द्वौआईईडी- विमानौ ज्ञातौ, बम्बनिष्कासनदलं च तत्रैव आहूयआईईडीइत्येतत् निष्क्रियं कर्तुं।
पूर्वदिने आईईडीअपि प्राप्तम्
ततः पूर्वं शुक्रवासरे सायं इमामसाहिबशोपियान् इत्यत्र पुलिस-सेनायाः ४४ आरआर-युनिट्-इत्यनेन आईईडी बरामदः इति पुलिसैः उक्तं यत् कुकरमध्ये स्थापितं आसीत् एकः पुलिसअधिकारी आईईडी अवदत् यत् इत्यस्य समये एव पत्ताङ्गीकरणेन एकः प्रमुखः दुर्घटना निवारितः इति ।आईईडी इत्यस्य ज्ञापनस्य तत्क्षणमेव क्षेत्रं घेरणं कृत्वा पश्चात् बम्बनिष्कासनदलेन नियन्त्रितविस्फोटेन आईईडी इत्यस्य सुरक्षितरूपेण नाशः कृतः पुलिसेन उक्तं यत् प्रकरणं रजिस्ट्रेशनं कृत्वा अन्वेषणं प्रचलति।
एतदतिरिक्तं शुक्रवासरे जम्मू-श्रीनगरस्य रामबनमण्डले अपि आईईडी प्राप्तम्। अधिकारिभिः उक्तं यत् शुक्रवासरे रामबनमण्डलस्य जम्मू-श्रीनगरराष्ट्रियराजमार्गे २० यात्रिकान् वहन्त्याः लघुबसस्य मध्येपुलिसैः तात्कालिकविस्फोटकयन्त्रं आईईडी बरामदितम्। सः अवदत् यत् अस्माभिः सूचना प्राप्ता तदनन्तरं नश्रीचौकी इत्यत्र बसयानं स्थगितम्। बम्बनिष्कासनदलेन बसयानस्य पृष्ठपीठे एकस्मिन् पात्रे स्थापितंआईईडी इति ज्ञातम् । अस्मिन् आईईडी इत्यस्मिन् प्रयुक्तस्य सामग्रीयाः अन्वेषणं क्रियते ।