
पश्चिमबङ्गविधानसभायां विपक्षस्य नेता शुभेन्दु अधिकारी शनिवासरे मुख्यमन्त्री ममताबेनर्जी इत्यस्मै राज्ये नागरिकतासंशोधनकानूनस्य (सीएए) कार्यान्वयनं स्थगयितुं चुनौतीं दत्तवती। उत्तर २४ परगनामण्डलस्य ठाकुरनगरे एकस्मिन् सत्रे अधिकारी अवदत् यत्, “सीएए-अधिनियमेन न उक्तं यत् कानूनीदस्तावेजयुक्तस्य निवासीयाः नागरिकता हरिता भविष्यति” इति।
ठाकुरनगरः मतुआ-प्रधानः क्षेत्रः अस्ति, अस्य समुदायस्य मूलं बाङ्गलादेशे एव अस्ति मुख्यमन्त्रीं प्रति दर्शयन् नन्दिग्रामस्य विधायकः शुभेन्दुः अवदत् यत्, वयं बहुवारं सीएए विषये चर्चां कृतवन्तःराज्ये सीएए कार्यान्वितं भविष्यति। यदि भवतः आतङ्कः अस्ति तर्हि तस्य कार्यान्वयनम् अवरुद्धं कुर्वन्तु।”
अनुच्छेद-३७० इव (सीएए) प्रतिज्ञा अपि पूर्णा भविष्यति- शुभेन्दु अधिकारी
स्वविषयं बोधयन् सुभेन्दुः अवदत् यत् २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने विजयं प्राप्य मोदीसर्वकारेण कश्मीरे अनुच्छेदः ३७० निरस्तं करिष्यामि इति प्रतिज्ञा कृता, यत् पूर्णं जातम् तथैव भाजपा (सीएए) कार्यान्वयनस्य प्रतिज्ञां पूरयिष्यति। तस्मिन् एव काले सः अवदत् यत् केन्द्रसर्वकारः कस्यचित् अधिकारं हर्तुं न विश्वसिति तथा च ये एतादृशं वार्तालापं कुर्वन्ति ते केवलं वातावरणं दूषयितुम् इच्छन्ति।
पूर्वं देशस्य गृहमन्त्री अमितशाहः साक्षात्कारे मुक्तशब्दैः उक्तवान् यत् ये चिन्तयन्ति यत् ते सीएएअप्रवर्तनस्य विषये स्वप्नं पश्यन्ति ते महतीं त्रुटिं कुर्वन्ति। सः अवदत् यत् सीएए-कानूनस्य कार्यान्वयनस्य विलम्बः अस्ति यतोहि अद्यापि तस्य विषये नियमाः निर्मातव्याः सन्ति, तस्मिन् कार्यं कर्तव्यम् अस्ति। अस्मात् पूर्वमपि अमितशाहः स्वस्य बह्वीषु भाषणेषु सीएएप्रवर्तनस्य विषये उल्लेखं कृतवान् अस्ति