
अधुना श्रीलङ्कादेशः सुवर्णतस्कराणां विरुद्धं कठोरकार्याणि करिष्यति। विमानयात्रिकरूपेण विमानं आरुह्य सुवर्णस्य तस्करीं बृहत्प्रमाणेन क्रियते इति व्याख्यातव्यम्। एतत् दृष्ट्वा श्रीलङ्कासर्वकारेण अधुना सीमाशुल्कविभागाय सुवर्णस्य तस्करीं स्थगयितुं कठोरपरिहारं कर्तुं निर्देशः दत्तः।
वित्तमन्त्रालयेन विज्ञप्तौ उक्तं यत् आयातनिर्यातमहानियन्त्रकस्य अनुमतिं विना २२ कैरेट् अधिकं सुवर्णस्य आभूषणं कस्यचित् धारणं न भविष्यति
ये जनाः अवैधव्यापारद्वारा सुवर्णस्य तस्करीं कर्तुं सफलाः भवन्ति तेषां विरुद्धं श्रीलङ्कासर्वकारेण एषः निर्णयः दत्तः। वित्तराज्यमन्त्री रंजीत सियाम्बलपिटिया इत्यनेन विज्ञप्तौ उक्तं यत् अवैधव्यापारद्वारा अनावश्यकमात्रायां सुवर्णस्य आभूषणं धारयन्तः जनाः तेषां विरुद्धं कानूनी कार्रवाईं कर्तुं सर्वकारेण निर्णयः कृतः।
अस्य कारणात् सुवर्णस्य तस्करीप्रकरणं वर्धमानम् अस्ति एतत् मनसि कृत्वा अधुना सर्वकारेण निर्णयः कृतःयत् २२ कैरेट् इत्यस्मात् अधिकं सुवर्णं कोपि न धारयितुं शक्नोति आदेशानुसारम् इतः परं २२ कैरेट् अधिकं सुवर्णं वहितुं आयातनिर्यातमहानियन्त्रकस्य अनुमतिः प्राप्तव्या भविष्यति।
श्रीलङ्कासर्वकारेण सीमाशुल्कअधिकारिभ्यः निर्देशः दत्तः यत् ते २२ कैरेट्-अधिकं सुवर्णं ज्ञातुं आधुनिक-प्रौद्योगिक्याः उपयोगं कुर्वन्तु । अस्य विषये राजपत्रम् अपि निर्गतं भविष्यति। सूचनार्थं भवद्भ्यः वदामः यत् देशे प्रतिदिनं ५० किलोग्रामात् अधिकं सुवर्णस्य तस्करी भवति एतत् असैय्यं रैकेट् देशस्य राष्ट्रियकोषस्य मासिकं ३० मिलियन अमेरिकीडॉलर् अधिकं हानिं जनयति।