
सम्पूर्णं भारतं पूर्वोत्तरस्य भाषां, संस्कृतिं, भोजनं, वेषभूषां च स्वस्य धरोहरं मन्यते तथा च केन्द्रसर्वकारः अस्य क्षेत्रस्य तादात्म्यस्य संरक्षणाय, प्रचाराय च प्रयतते। वस्तुतः अद्य असम-राज्यस्य गुवाहाटी-नगरे पूर्वोत्तर-परिषदः ७० तमे पूर्ण-समागमस्य अध्यक्षतायां केन्द्रीय गृह सहकार मन्त्री अमित शाहः यत् उक्तवान् तस्मात् अवगन्तुं शक्यते यत् केन्द्रे मोदी सर्वकारः सर्वेषां कृते कियत् गम्भीरः अस्ति अस्य सम्पूर्णस्य प्रदेशस्य दृष्टि विकासः।
यदि दृश्यते तर्हि दशकैः पूर्वोत्तरस्य विकासस्य मार्गे त्रयः प्रमुखाः बाधाः आसन् -अतिवादीनां समूहानां हिंसा, अशान्तिः च, पूर्वोत्तरे रेल, मार्ग-वायु-संपर्कस्य अभावः, पूर्वैः पूर्वोत्तरस्य विकासे बलं न दत्तम् सर्वकाराणि। अद्यावधि बहुधा दृश्यते यत् पूर्वसर्वकाराणां कृते पूर्वोत्तरस्य विकासः कदापि प्राथमिकता न आसीत्, परन्तु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे विगत अष्टवर्षेषु भारतसर्वकारेण पूर्वोत्तरे शान्तिं आनेतुं प्रयत्नाः कृताः , सर्वविधसंपर्कं वर्धयितुं संयोजकतां च वर्धयितुं क्षेत्रस्य विकासाय प्राधान्यं दातुं अनेके प्रयासाः कृताः सन्ति।
यदा शाहः कथयति यत् सम्पूर्णं भारतं देशस्य ईशान्यस्य भाषाः, संस्कृतिः, भोजनं, वेषभूषा च स्वस्य धरोहरं मन्यते तथा च मोदीसर्वकारः अस्य क्षेत्रस्य प्राकृतिकपरिचयस्य संरक्षणाय, प्रचाराय च सर्वथा प्रयतते। तदा अस्माभिः सर्वैः तस्य अर्थः अवगन्तुं भवति। विगत अष्टवर्षेषु मोदीसर्वकारेण पूर्वोत्तरस्य सर्वाणि समस्यानि मूलकारणं ज्ञात्वा तस्य समाधानार्थं बहुप्रयत्नाः कृताः।
अद्यत्वे अपि मोदीसर्वकारः पूर्वोत्तरराज्यानां मुख्यमन्त्रिभ्यः कथयति यत् ते बाढनियंत्रणार्थं, सिञ्चनार्थं, पर्यटनार्थं, वनीकरणार्थं, कृषिकार्यस्य च कृते नेसाक्-दत्तांशस्य पूर्णतया उपयोगं कुर्वन्तु, तेषां अधिकतमं लाभं च लभन्तु। पूर्वोत्तरराज्यानां मुख्यमन्त्रिणः स्वस्वराज्येषु नेसैकस्य कृते नोडल-अधिकारिणः नियुक्तिं कर्तुं शक्नुवन्ति, येन अस्य मञ्चस्य अधिकतमः उत्तमः च उपयोगः प्राप्तुं शक्यते।
केन्द्रीयगृहसहकारमन्त्री शाहस्य मते केन्द्रे नरेन्द्रमोदीसर्वकारस्य मतं यत् देशस्य सर्वासु भाषाः एकत्र गृहीत्वा एव देशस्य सर्वतोमुखी विकासः सम्भवति, तथा च नूतने राष्ट्रियशिक्षानीतौ प्राथमिकशिक्षा केवलं मातृभाषायां एव दातव्या इति प्रावधानं कृतम् अस्ति। भवितव्यम् भारतस्य अर्थव्यवस्था सम्प्रति विश्वे पञ्चमस्थाने अस्ति तथा च विश्वे द्वितीयं करणाय योगदानं दातुं पूर्वोत्तरराज्यानां वित्तीय-अनुशासनम् आवश्यकम् अस्ति।
अपि च प्राकृतिककृषिः डिजिटलकृषिः च मोदीसर्वकारस्य प्राथमिकताविषयः अस्ति तथा च प्राकृतिकपदार्थानाम् प्रमाणीकरणार्थं अमुलः अन्ये च पञ्च सहकारीसंस्थाः सन्ति इति बहुराज्यसहकारीसमाजस्य निर्माणार्थं कार्यं प्रचलति। सहकारीसमाजः प्रमाणीकरणानन्तरं एतेषां उत्पादानाम् निर्यातं सुनिश्चित्य कार्ये संलग्नः अस्ति। यस्मात् कारणात् एतेभ्यः अधिकं आयस्य लाभः प्रत्यक्षतया कृषकाणां बैंकखातेषु गमिष्यति।
अन्ते अवश्यमेव वक्तव्यं यत् मोदी-सर्वकारः जलप्रलय-रहित-मादक-द्रव्य-रहित-ईशान-पूर्व-इत्यादीनां महत्त्वपूर्ण-अभियानानां कृते प्रतिबद्धः अस्ति । जलप्रलयनिवारणस्य उपायानां विषये शाहमहोदयेन अत्र स्पष्टं कृतम् यत् जलविद्युत्संस्थानानां उद्देश्यं न केवलं ऊर्जानिर्माणं भवति, अपितु तेषां उपयोगः जलप्रलयनिवारणे अपि कर्तव्यः अस्ति। एतदतिरिक्तं २७१ आर्द्रभूमिषु आदर्शप्रयोगः जलप्रलयनिवारणे अपि सहायकः भवितुम् अर्हति । एतेन सह पूर्वोत्तरराज्यानि पर्यावरणसंरक्षणार्थं एकप्रयोगस्य प्लास्टिकस्य उपयोगात् मुक्ताः भवन्तु इति सः अनुरोधं कृतवान् । आशास्ति पूर्वोत्तरराज्यानि एतत् आग्रहं गम्भीरतापूर्वकं गृह्णन्ति।
(लेखकः वरिष्ठः पत्रकारः च स्तम्भकारः अस्ति)