
प्रकाशयति
भाजपानेत्री रूबी आसिफ खान इत्यनेन एतत् वक्तव्यं दत्तम्
रुबी आसिफ खान इत्यनेन पूर्वं गणेशपूजा, नवरात्रं च कृतम् अस्ति
मुस्लिम-कट्टरपंथिनः अपि तं जीवितं दग्धुं धमकीम् अयच्छन् आसीत्।
गणेशजी इत्यस्य मूर्तिं गृहे स्थापयितुं सहितं नवरात्रे उपवासं कृत्वा चर्चायां आगता भाजपानेत्री रूबी आसिफ खानः पुनः एकवारं विचित्रं वक्तव्यं दत्तवती। मुख्यमन्त्री योगी आदित्यनाथस्य प्रबुद्धसम्मेलनेन हिन्दु-मुस्लिम-एकता सुदृढा अभवत् इति रूबी उक्तवती अस्ति। तस्मिन् जनसभायां भागं ग्रहीतुं बहवः मुसलमाना: गताः आसन् सः अवदत् यत् अधुना मुस्लिमसमुदायस्य जनाः अवगच्छन्ति यत् भगवान् श्रीरामः अस्माकं भविष्यद्वादिः आसीत्। माणिक्य उवाच सनातनधर्मः श्रेष्ठः धर्मः।
रुबी इत्यनेन उक्तं यत् सीएम योगी आदित्यनाथस्य आगमनेन प्रबुद्धसम्मेलने मुस्लिम समुदायस्य जनाः जयश्रीरामस्य नारां प्रकटितवन्तः। सः जयश्रीरामस्य प्रतिध्वनिं श्रुत्वा अपि प्रसन्नः भवति। रूबी इत्यनेन उक्तं यत् हिन्दुमुस्लिमएकतायाः यत् उदाहरणं स्थापितं, तत् अद्यत्वे मुस्लिमसमाजस्य जनाः अवगच्छन्ति। रूबी आसिफ खान इत्यनेन उक्तं यत् सनातनधर्मः सर्वोत्तमः धर्मः अस्ति प्रधानमन्त्री नरेन्द्र मोदी मुख्यमन्त्री योगी आदित्यनाथः च सर्वान् भेदभावान् दूरीकृतवन्तः।
रूबी इत्यनेन उक्तं यत् विपक्षदलैः ज्ञातव्यं यत् मुस्लिमसमुदायः जागरितः अस्ति। एषः समाजः ज्ञातवान् यत् केवलं भाजपा एव तेषां रक्षणं कर्तुं शक्नोति। माणिक्येन गणेशचतुर्थ्यां गणेशमूर्तिः स्थापिता आसीत्, नवरात्रे च उपवासः कृतः आसीत् तदनन्तरं मुस्लिमकट्टरपंथिनः अपि तं जीवितं दहनं कर्तुं धमकीम् अयच्छन्।