
मध्य प्रदेश: राज्यराजधानी भोपालस्य तात्या टोपे क्षेत्रे रविवासरे धार्मिकपरिवर्तनस्य एकः बृहत् प्रकरणः अग्रे आगतः। झुग्गी-वसतिक्षेत्रे निर्धनपरिवारानाम् धर्मान्तरणं कृत्वा बालासाहेब उर्फ पीटर, अमनबाबले, दिलीपमेहरः च विरुद्धं प्राथमिकी रजिस्ट्रीकृता अस्ति। टीटीनगरपुलिसस्थाने धार्मिकस्वतन्त्रताकानून ३/५ इत्यस्य अन्तर्गतं त्रयाणां आरोपीनां विरुद्धं प्राथमिकी रजिस्ट्रीकृता अस्ति।
पञ्चदश जनाः प्रार्थनां कुर्वन्तः गृहीताः आसन्
वस्तुतः राजधानीभोपालस्य शिवनगरे चोरेण परिवर्तनस्य क्रीडा प्रचलति स्म । हिन्दुधर्मस्य जनाः ईसाईधर्मं प्रार्थयन्ति स्म । नाबालिकाः अपि अस्य परिवर्तनस्य शिकाराः अभवन् । यदा बजरङ्गदलस्य कार्यकर्तारः क्रिश्चियनाः भूत्वा उक्तप्रार्थने भागं गृहीतवन्तः। तदा एव एषः समग्रः क्रीडा प्रकाशितः भवितुम् अर्हति स्म । पञ्चदश जनाः हिन्दुसङ्गठनानां जनानां प्रार्थनां कुर्वन्तः गृहीताः। तदनन्तरं पुलिसं प्रति शिकायतां कृता । अधुना पुलिस सम्पूर्णस्य विषयस्य अन्वेषणं कुर्वती अस्ति।
एएसपी चन्द्रशेखर पाण्डेय इत्यनेन अस्य सम्पूर्णस्य प्रकरणस्य विषये वक्तव्यं यत् टीटीनगरपुलिसस्थानक्षेत्रे शिवनगरात् शिकायतां आसीत् यत् अत्र धर्मान्तरणं क्रियते इति। सूचना प्राप्तमात्रेण पुलिसैः तत्क्षणमेव तत्स्थानं प्राप्तम्, तत्र जनानां समूहः समागतः इति दृष्टम् । अत्र परिवर्तनं चिरकालात् क्रियते इति उक्तम् । सम्प्रति अस्मिन् विषये प्रायः १४-१५ जनाः अन्वेषणस्य परिधिं गृहीताः सन्ति । सर्वेषां प्रश्नः क्रियते।
राज्यबालाधिकारसंरक्षणआयोगः आगतवान्
अस्मिन् प्रकरणे मध्यप्रदेशस्य बालअधिकारसंरक्षणआयोगस्य सदस्या डॉ. निवेदिता शर्मा अपि विषयस्य सूचनायां आगत्य एव पुलिस-स्थानम् आगता, सा च नाबालिग-कन्याभ्यां सह वार्तालापं कृतवती। तेषां मातापितरौ, तेषां कश्चन अपि बन्धुः च यावत् तेषां वासः तावत् तान् ग्रहीतुं न आगतवन्तौ । बालिकायाः मातुलः इति वदन्त्याः काजल उर्फ लक्ष्मी नामिका बालिका हिन्दुस्तान न्यूज इत्यस्मै अवदत् यत् बाल्यकालात् एव बालिकायाः पालनं स्वस्थाने एव कृतवती, परन्तु तस्याः समीपे किमपि प्रकारस्य दस्तावेजाः न प्राप्ताः। यस्य नाम सः बालिकायाः पिता इति नामकृतवान् तस्य व्यक्तिस्य सह वार्तालापं कुर्वन् सः स्वस्य बालकद्वयस्य नाम अवदत्, यस्मिन् बालिकायाः नाम न उक्तम्, सः अवदत् यत् एतौ तस्य बालकौ स्तः, यदा तु सा महिला इट् मातुलः इति आह्वयत् तस्य त्रयः बालकाः सन्ति इति उक्तम्।
डॉ. निवेदिता शर्मा बालिकाभिः सह वार्तालापस्य आधारेण अवदत् यत् लक्ष्मी उर्फ काजल इति महिला कैलाशनगरात् शिवनगरं प्रार्थनायै बालकान् आनयति स्म, यदा तु एषा महिला स्वस्य लघुबालकद्वयं गृहे एव त्यजति स्म, ये अतीव लघुः सन्ति। यदा तस्याः भर्तुः संख्या पृष्टा तदा तस्याः अपि तत् नासीत् । अपरपक्षे बालासाहेब उर्फ पीटर यस्य पत्नी पिङ्की उर्फ सुलोचना बालिकाः काकी इति उच्यन्ते, सा तान् प्रार्थनां शिक्षयति स्म। अमनः अपि बालिकाभिः सह नित्यं सम्पर्कं कुर्वन् आसीत् । सः सर्वेषां बालिकानां परिवारे वर्तमानसमस्यानां लाभं गृहीत्वा तान् प्रत्यययति स्म यत् तेषां समाधानस्य मार्गः येशुना प्रार्थना एव। अमनः स्वयमेव एनजीओ वर्ल्ड विजन इत्यस्मिन् एड्मिन् असिस्टन्ट् भवितुम् उक्तवान् अस्ति। अतः पूर्वं सः परफेक्ट् कार ड्राइविंग् स्कूल् इत्यत्र प्रशिक्षकरूपेण कार्यं कृतवान् । बालिकाः वदन्ति यत् प्रथमं सेण्ट् जॉन्स् विद्यालयस्य गोविन्दपुरायाः प्राचार्यः फादर अनिल मार्टिन् इत्यनेन तेषां समीपस्थं चर्चं वा सङ्घं वा प्रार्थनायै नीताः। प्रकरणं विचारितम् अस्ति। अग्रे समुचितं कार्यं क्रियते।
बाल कल्याण समिति पीठ स्थापिता
बालकानां संलग्नतायाः प्रमुखतां प्राप्तस्य अनन्तरं अत्र बालकल्याणसमितेः (CWC) पीठिका स्थापिता । यस्मिन् मीना शर्मा, बृजेश गुर्जर: च डॉ. धनीराम उपस्थितः आसीत् । यदा सम्पूर्णस्य प्रकरणस्य विषये पृष्टा तदा सीडब्ल्यूसी सदस्या मीना शर्मा अवदत् यत् पूर्वं पिङ्की इत्यनेन प्रार्थनायाः नामधेयेन बहवः बस्तयः बालकाः एकत्रिताः भवन्ति स्म, ये येशुमसीहं प्रार्थनां कुर्वन्ति स्म। पञ्च बालिकाः वयं प्राप्नुमः, येषु द्वौ नाबालिगौ अभवताम्, अन्येषां दस्तावेजाः अपि न प्राप्ताः ।
एताः बालिकाः यदा पृष्टाः यत् ते कस्य धर्मस्य सन्ति तदा ते स्वं मराठी इति वक्तुं प्रवृत्ताः । सा न जानाति यत् सा कस्य धर्मस्य अस्ति इति वक्तुं आरब्धा, सा येशुमसीहं प्रार्थयति। इस्राएलदेशे येशुमसीहस्य एकः समाधिः अस्ति, तस्य ध्यानेन तेषां इच्छाः पूर्णाः भवन्ति। ईश्वरः स्वस्य कस्यापि इच्छायाः पूर्तिं कर्तुं न शक्नोति। ईश्वरः कस्यचित् साहाय्यं न करोति। येशुः साहाय्यं करोति। एतेषु द्वौ बालिकाः जन्मप्रमाणपत्रस्य आधारेण १३, १४ वर्षीयौ ज्ञातौ, यद्यपि तेषां मातापितरौ न उपस्थितौ, किमपि सम्पर्कं च न कृतवन्तौ। एतादृशे सति यावत् अस्माकं पक्षतः तेषां विषये सूचनाः न सङ्गृह्यन्ते तावत् एतयोः बालिकाः अस्माकं रक्षणे गृहीत्वा समुचितस्थाने स्थापिताः। ततः परं बालकल्याणसमितिः आवश्यकं कार्यवाही करिष्यति।
धर्मान्तरणार्थं मस्तिष्कप्रक्षालिताः बालकाः
मनोवैज्ञानिकः डॉ. राजेशशर्मा इत्ययं समस्तं विषयं ज्ञात्वा अवदत् यत् अस्मिन् बालिकानां मस्तिष्कप्रक्षालनं पूर्णतया कृतम् अस्ति, मनोविज्ञाने मस्तिष्कप्रक्षालनं एकः प्रभावः इति मन्यते यस्मिन् सहमतिः सहमतिः वा विना अपि व्यक्तिः प्रभावितः भवितुम् अर्हति। वस्तुतः मस्तिष्कप्रक्षालने विशिष्टप्रयोजनार्थं विचारं, भावनां, व्यवहारं परिवर्तयितुं वा प्रभावितुं वा प्रयत्नः क्रियते । अस्मिन् “मात्रं एतत् कुरु” अथवा “एतत् कुरु” अथवा “एतत् कुरु यतः भवतः लाभः भविष्यति” इति अन्तर्भवति । विधिः स्वीक्रियते। अस्मिन् स्वस्य मनोवृत्तिः, विश्वासव्यवस्था च परिवर्तयितुं प्रयत्नः भवति । दीर्घकालं यावत् एतत् तन्त्रं स्वीकृत्य तस्य प्रत्यक्षः प्रभावः दृश्यते । यथा एतेषां बालिकानां वचनाद् दृश्यते।
सः अवदत् यत् विशेषबालाः रिक्तस्लेट् इव भवन्ति, तेषु यत् किमपि लिखितं भवति, यत् किमपि विश्वासं तेषां विश्वासः क्रियते, तत् तेषां मनसि प्रत्यारोपितं भवति, स्थायित्वं च भवति। लघुबालानां विश्लेषणात्मकं चिन्तनं नास्ति। अत एव ते वृद्धानां वचनं सत्यं मन्यन्ते। एषः समग्रः विषयः मस्तिष्कप्रक्षालनस्य अस्ति यतोहि तेभ्यः कथ्यते स्म यत् परमेश्वरः किमपि न करोति, येशुः सर्वं करोति अधुना ते अपि तदेव सत्यं स्वीकृतवन्तः।
सार्धद्विलक्षरूप्यकाणां लोभं, कार्यलोभं च दत्त्वा परिवर्तनं क्रियमाणम् आसीत्
संस्कृति बचाओ मञ्चस्य अध्यक्षः चन्द्रशेखर तिवारी अवदत् यत् शिवनगरनगरे धर्मान्तरणकार्यं बहुदिनानि यावत् प्रचलति। अत्र हिन्दुदेवतानां अपमानं भवति स्म, २.५ लक्षरूप्यकाणां लोभं, कार्यस्य लोभं च दत्त्वा धर्मान्तरणं क्रियमाणम् आसीत् । फोस्टर उमेशः, बाला पीटरः, सहकारिभिः च ईसाईसमुदायस्य परिवर्तनार्थं प्रयत्नाः क्रियन्ते स्म ।
अस्मिन् विषये भाजपा प्रदेशाध्यक्षः वी.डी.शर्मा अवदत् यत् अद्य भोपाले धर्मान्तरणस्य विषयः अग्रे आगतः। पूर्वं दमोहस्य अन्तः अपि अनेकाः प्रकाराः घटनाः अग्रे आगताः आसन् । बेतुलनगरे अपि एतादृशं घटनां कर्तुं प्रयत्नः कृतः । यदि कोऽपि धर्मान्तरणसदृशं कार्यं चालयितुं प्रयतते तर्हि तेषां जेलस्य सलाखयोः पृष्ठतः गन्तव्यं भविष्यति । मध्यप्रदेशे एतादृशाः जनाः न जीविष्यन्ति, भोपाले धर्मान्तरणप्रसङ्गे सर्वकारः कठोरकार्याणि करिष्यति।
उल्लेखनीयं यत् मध्यप्रदेशे बलात् धर्मान्तरणं स्थगयितुं मध्यप्रदेशस्य धार्मिकस्वतन्त्रताविधेयकं-२०२१ राज्यविधानसभाद्वारा २०२१ तमस्य वर्षस्य मार्चमासस्य ८ दिनाङ्के पारितम् अभवत् । अस्मिन् प्रलोभनेन, लोभेन, धोखाधड़ीद्वारा वा कृते परिवर्तनस्य कृते १० वर्षाणां कारावासस्य, एकलक्षरूप्यकाणां यावत् दण्डस्य च प्रावधानं कृतम् अस्ति ।