
पर्वतीयराज्येषु प्रचलति हिमपातस्य कारणात् मैदानीक्षेत्रेषु शीतलवायुः प्रवहति, अतः नवम्बर् १५ दिनाङ्कात् आरभ्य तापमानस्य तीव्रः न्यूनता अभवत् अपरपक्षे राजधानीदेहलीनगरे गतरविवासरे पञ्चवर्षेषु शीतलतमः दिवसः आसीत् । न्यूनतमं तापमानं सामान्यतः ७.८ डिग्री सेल्सियसपर्यन्तं द्वौ सेल्सियस् यावत् न्यूनीकृतम् ।
देहली-एनसीआर रविवासरे ऋतुस्य न्यूनतमं तापमानं ७.८ डिग्री सेल्सियस इति ज्ञातम्, यत् विगतपञ्चवर्षेषु सर्वाधिकं शीतलं रात्रौ अस्ति । मौसमविज्ञानिनां मते पर्वतात् अर्थात् वायव्यदिशातः आगच्छन्तः शीतलवायुः समतलक्षेत्रेषु शीतलं वर्धयति । एतदेव कारणं यत् दिल्ली-एनसीआर-नगरस्य तापमानम् एतावत् न्यूनीकृतम् अस्ति ।
अपरपक्षे मौसमविभागस्य अनुसारं देहली-एनसीआ सोमवासरे अधिकतमं तापमानं २७ डिग्री सेल्सियस, न्यूनतमं तापमानं ८ डिग्री सेल्सियस इति पूर्वानुमानं कृतम् अस्ति। अद्यतः वर्धमानस्य शीतस्य कारणेन न्यूनतमं तापमानं सप्त डिग्री सेल्सियसपर्यन्तं न्यूनीभवितुं शक्नोति ।
मौसमविभागस्य मते आगामिदिनेषु तापमानस्य न्यूनतायाः कारणेन नीहारः वर्धते, दिने अपि नीहारः भविष्यति। एतेन सह वायुगुणवत्ता-मौसम-पूर्वसूचना-अनुसन्धान-प्रणाली (SAFAR) इत्यस्य अनुसारं दिल्लीनगरस्य एक्.क्यू.आइ.। अपरपक्षे एक्.क्यू.आइ.-विषये वदन् सोमवासरे प्रातःकाले दिल्ली-नगरे एक्.क्यू.आइ.३१७-इत्यस्य अभिलेखः अभवत्, यत् अतीव दुर्बल-वर्गे पतति ।