
यू.पी.मथुरानगरस्य वृन्दावने देशस्य बृहत्तमं नगरवनं निर्मितं भवति। प्रत्ययानां अनुसारं सत्ययुगे सौभरीऋषिः यमुनातीरे अस्मिन् स्थाने ६० सहस्रवर्षपर्यन्तं तपस्यां कृतवान् । अस्मिन् स्थाने गरुणजी मत्स्यानां मृगयाम् अकरोत् पूर्वं आगच्छति स्म। सौभरी ऋषिः तस्मै शपितवान् आसीत् यत् यदि सः अस्मात् स्थानात् ४ कि.मी. सुनरख ग्रामः ऋषि सौभर्याः निवासः अस्ति। यत्र यमुनातीरे एतत् वनं निर्मितं भवति
वृन्दावनस्य सुनरख, अतास, जहांगीरपुर खदर इत्यत्र ४०० एकर् भूमिषु सौभरीनगर वानस्य निर्माणं क्रियते। वृन्दावनस्य अस्मिन् वने ब्रजस्य पौराणिकमहत्त्वस्य प्रायः २५ प्रकाराः वृक्षाः रोपिताः सन्ति । ३ कि.मी. अस्मिन् वने अनेकजातीयानां रोपाः रोपिताः सन्ति । एतेषु एतादृशाः बहवः वृक्षाः सन्ति येषां पौराणिकमहत्त्वम् अस्ति, यदा तु एतादृशाः बहवः वृक्षाः सन्ति ये जलप्लावनस्य निवारणे सहायकाः भविष्यन्ति।
सौभरीनगरवने द्वयोः चरणयोः कार्यं क्रियते। अत्र प्रथमचरणस्य वनविभागेन १२३ हेक्टेयरक्षेत्रे ७६८७५ रोपाः रोपिताः सन्ति । एतेषु वनस्पतिषु पाखर, पीपल, जमुन, शीशम, आम्ला, नीम, अर्जुन, बन्यन, आम, जमुन इत्यादयः वनस्पतयः सन्ति । आगामिवर्षपर्यन्तं बहु बृहत् भविष्यति इति अपेक्षा अस्ति।
क्षेत्र वन अधिकारी बृजेशसिंह परमार इत्यनेन उक्तं यत् सुनरखअतासग्रामान् सहितं प्रायः १५० हेक्टेर् भूमिः १० वर्षेभ्यः वनविभागाय दत्ता अस्ति। अत्र ७६ सहस्राधिकानि रोपाणि रोपयित्वा वनविभागेन वनं क्रियते, यस्य मुख्यं उद्देश्यं प्राणवायुः अस्ति। भविष्ये एतत् उद्यानरूपमपि दातुं शक्यते येन भक्ताः पर्यटकाः च अत्र आगत्य भ्रमितुं शक्नुवन्ति । एतदतिरिक्तं भक्तानाम् आकर्षणकेन्द्रमपि भविष्यति । अत्र स्विंग् इत्यादीनि स्थापितानि भविष्यन्ति। एतदतिरिक्तं तस्मिन् प्रकाशस्य व्यवस्था अपि कृता अस्ति । अत्रत्याः जनाः एतेभ्यः वृक्षेभ्यः प्राणवायुस्य अभावं न अनुभविष्यन्ति । अस्य कार्यस्य समाप्तेः अनन्तरं सामान्यजनानाम् कृते एतत् वनं उद्घाटितं भविष्यति।