
प्रकाशयति
महाराष्ट्रस्य नाशिक्नगरे लवजिहाद्विरुद्धं बहुसंख्याकाः जनाः प्रदर्शनं कृतवन्तः ।
एते विरोधाः स्थूलाःहिंदू समाज पक्षतःआयोजितः आसीत्
श्रद्धा वाकरस्य हत्यायाः आरोपितस्य आफताब पूणवल्ला इत्यस्य मृत्युदण्डस्य आग्रहं कृतवन्तः जनाः।
अद्य महाराष्ट्रस्य नासिकनगरे लवजिहादस्य विरुद्धं बहुसंख्याकाः जनाः प्रदर्शनं कृतवन्तः। समस्त हिन्दुसमाजस्य एषः विरोधः प्रदर्शनम् संगठितम् आसीत् । नासिकनगरे निर्गते अस्मिन् मौनयात्रायां जनाः वीथिषु सङ्कीर्णाः आसन् । अस्मिन् मौनयात्रायां सहस्राणि जनाः ऋषिभिः साधुभिः च सह भागं गृहीतवन्तः अस्मिन् मार्गयात्रायां सम्मिलिताः जनाः श्रद्धा वाकरस्य हत्यायाः आरोपितस्य आफताब पूनावाला इत्यस्य मृत्युदण्डस्य आग्रहं कृतवन्तः
नासिकस्य मौनयात्रायां सम्बद्धाः जनाः प्रेमविरोधी जिहादकानूनं करणीयम् इति अवदन्। विरोधस्य समये महाराष्ट्रसहितस्य देशस्य प्रत्येकस्मिन् राज्ये धर्मान्तरणं निवारयितुं कानूनस्य कठोरतापूर्वकं कार्यान्विता भवेत् इति आग्रहः उत्थापितः। उल्लेखनीयं यत् अद्यैव महाराष्ट्रस्य मालेगांवनगरे कथितस्य ‘प्रेमजिहादस्य’ प्रकरणं अग्रे आगतं आसीत्। आदिवासीसमुदायस्य १४ वर्षीयायाः नाबालिकायाः अपहरणं २४ अक्टोबर् दिनाङ्के अभवत् । परदिने बालिकायाः माता स्वपुत्र्याः अपहरणस्य विषये पुलिसं प्रति शिकायतां कृतवती । मालेगांवतः नाबालिगं बालिकां अपहृत्य बलात् विवाहं कृत्वा इमरान शेखं सूरततः गृहीतवान् आसीत्।
प्रायः १८ दिवसेभ्यः अनन्तरं पुलिसाः पीडितायाः उद्धाराय सफलाः अभवन् । तस्मिन् समये अपि हिन्दुत्वसंस्थाः पत्रकारसम्मेलने तस्य सर्वेषां विरुद्धं कठोरकार्याणां आग्रहं कृतवन्तः ये शङ्कितेः साहाय्यं कृतवन्तः। पीडितां बालिकां पुनः प्राप्तुं सह पुलिसैः सूरततः संदिग्धं इमरान शेखं निरुद्धम् आसीत्। तथापि हिन्दुवादीसंस्थाः आरोपयन्ति स्म यत् अस्मिन् समग्रे प्रकरणे पुलिसस्य कार्यप्रणाली प्रश्नास्पदम् अस्ति। एतेषां जनानां आग्रहः आसीत् यत् प्रकरणस्य संदिग्धस्य इमरानस्य साहाय्यं कृतवन्तः ज्ञातिजनाः, काजीः, जादू च विरुद्धं कठोरकार्याणि करणीयाः इति।