
भारतीयदलं सम्प्रति न्यूजीलैण्ड्देशे एकदिवसीयश्रृङ्खलां क्रीडति । रविवासरे द्वयोः दलयोः मध्ये श्रृङ्खलायाः द्वितीयः मेलः वर्षा अभवत् । एकदिवसीयश्रृङ्खलायां न्यूजीलैण्ड्देशः आगन्तुकदलस्य उपरि १-० अग्रतां निर्वाहितवान् अस्ति । अस्मिन् भ्रमणकाले नूतनं दलं प्रेषितम् अस्ति । मेजबानविरुद्धं टी२० श्रृङ्खलायां टीम इण्डिया इत्यस्य कमानं तारकस्य सर्वाङ्गस्य हार्दिकपाण्ड्यस्य हस्ते आसीत् । तस्मिन् एव काले अनुभवी शिखरधवनः एकदिवसीयश्रृङ्खलायां दलस्य नेतृत्वं कुर्वन् अस्ति । एकदिवसीयविश्वकपस्य आयोजनं २०२३ तमे वर्षे भविष्यति, यस्य कृते सर्वे क्रीडकाः स्वक्षमताम् दर्शयितुं प्रयतन्ते ।
इदानीं टीम इण्डियाक्लबस्य समाप्तिकर्ता दिनेश कार्तिकः शिखरधवनस्य विषये स्वविचारं साझां कृतवान् अस्ति। यदि कार्तिकस्य विश्वासः करणीयः तर्हि धवनः आगामिविश्वकपक्रीडायां निश्चितरूपेण अवसरं प्राप्नुयात् आयोजकानाम् विरुद्धं प्रथमे एकदिवसीयक्रीडायां शिखरधवनः महत् कार्यं कृतवान् तस्मिन् काले सः १३ चतुर्णां साहाय्येन ७७ कन्दुकेषु ७२ रनस्य पारीं कृतवान् । परन्तु तस्मिन् मेलने गेन्दबाजाः अपेक्षितानुसारं जीवितुं न शक्तवन्तः, किवीदलेन १३ कन्दुकं अवशिष्टं कृत्वा ३०७ धावनस्य लक्ष्यं प्राप्तम् द्वयोः दलयोः एकदिवसीयश्रृङ्खलायाः अन्तिमः मेलः ३० नवम्बर् दिनाङ्के भविष्यति ।
दिनेश कार्तिक धवनस्य विषये अवदत् यत्, ‘धवनः भारतस्य कृते २०२३ तमस्य वर्षस्य विश्वकपस्य आरम्भं अवश्यं करिष्यति।’ यदि एतत् न अभवत् तर्हि सः इदानीं टीम इण्डिया इत्यस्य भागः न स्यात् सः ३० वर्षाणि अतिक्रान्तवान् अस्ति तथा च तस्य माध्यमेन दलं सहजतया प्रगतिम् कर्तुं शक्नोति स्म। सःअद्यापि दलस्य सदस्यः अस्ति,एतत् दर्शयति यत् दलप्रबन्धनं तं एकदिवसीयदले समावेशयितुं उत्सुकः अस्ति। सः आईसीसी स्पर्धासु महान् क्रीडकः अस्ति । धवनः अवसरस्य लाभं गृहीत्वा उत्तमं बल्लेबाजीं कुर्वन् अस्ति।
२०१९ तमस्य वर्षस्य विश्वकपस्य स्मरणं कृत्वा दिनेश कार्तिकः धवनस्य विषये अवदत् यत्, धवनः २०१९ तमस्य वर्षस्य विश्वकपक्रीडायां चोटितः अभवत् । परन्तु सः चोटात् पूर्वं यथार्थतया उत्तमं कृतवान् । अत एव सः बल्लेबाजः अस्ति यस्य उपरि भवन्तः अवलम्बितुं शक्नुवन्ति यावत् तस्य रूपे महत् परिवर्तनं न भवति।