
पीएम मोदी गुजरातस्य भावनगरस्य पलितानानगरे जनसभां कृत्वा काङ्ग्रेसपक्षे अनेकवारं आक्रमणं कृतवान्। काङ्ग्रेसपक्षे आक्रमणं कुर्वन् सः अवदत् यत् तेषां जातिवादः, भेदभावः च त्यक्तव्यः, अन्यथा जनाः तान् न स्वीकुर्वन्ति इति।
प्रकाशयति
पीएम मोदी उक्तवान् यत् काङ्ग्रेसेन विभाजनं शासनं च इति नीतिः स्वीकृता अस्ति
मोदी उक्तवान् यत् काङ्ग्रेसेन जातिवादः, भेदभावः च त्यक्तव्यः भविष्यति, अन्यथा जनाः तान् न स्वीकुर्वन्ति।
प्रधानमन्त्री नरेन्द्रमोदी गुजरात निर्वाचनार्थं प्रबलतया प्रचारं कुर्वन् अस्ति। पीएम मोदी भावनगरस्य पलितानानगरे जनसभां कृत्वा काङ्ग्रेसपक्षे अनेकवारं आक्रमणं कृतवान्। काङ्ग्रेसपक्षे आक्रमणं कुर्वन् सः अवदत् यत् काङ्ग्रेसेन ‘विभाजनं शासनं च’ इति नीतिः स्वीकृता अस्ति। प्रधानमन्त्री मोदी उक्तवान् – ‘सरदार वल्लभभाई पटेलः देशस्य एकतायाः कृते रियासतानां एकीकरणस्य भारं स्वीकृतवान्। परन्तु काङ्ग्रेसपक्षस्य मूलविचारधारा ‘विभाजनं शासनं च’ इति ।
मोदी इत्यनेन उक्तं यत्, “तेषां जातिवादः, भेदभावः च त्यक्तव्यः, अन्यथा जनाः तान् न स्वीकुर्वन्ति, एतदतिरिक्तं मेधा पटकरं राहुलगान्धीं च लक्ष्यं कृत्वा उक्तवान् यत् ये स्कन्धे हस्तं स्थापयन्ति तेषां गुजरातजनाः कदापि न स्वीकुर्वन्ति .पदे पदे चित्राणि गृह्णामः। पीएम मोदी इत्यनेन स्वसम्बोधने उक्तं यत्, ‘मम महाराजकृष्णकुमारसिंहस्य एकः, मम गोहिलवाडः देशस्य विषये चिन्तयित्वा देशस्य एकतायाः कृते माँ भारती इत्यस्याः चरणयोः एतत् राजपतं समर्पितवान्।
पीएम मोदी उक्तवान् यत् एकतानगरे यत्र सरदारसाहेबस्य प्रतिमा अस्ति, तत्र राजगृहसङ्ग्रहालयस्य निर्माणस्य कार्यं प्रचलति। तस्मिन् एव काले सः अवदत् यत् गुजरातस्य ग्रामः वा नगरः वा अद्यत्वे एकतायाः वातावरणं गुजरातस्य स्वभावं जातम्। अस्माकं मन्त्रः शान्तिः, एकता, सद्भावना च अस्ति तथा च अद्य गुजरातस्य प्रगतिः अस्माकं तत्र एकतायाः आधारेण अस्ति।