
अधिकांशजनाः ज्वरस्य स्वयमेव चिकित्सां कुर्वन्ति । एतादृशाः जनाः भारतीयचिकित्सासंशोधनपरिषदः नूतनाः मार्गदर्शिकाः ज्ञातव्याः। आईसीएमआर इत्यनेन वैद्याः मृदुज्वरस्य औषधं दातुं निषिद्धाः सन्ति। यतः, निम्नश्रेणीज्वरस्य प्रतिजीवनानां प्रयोगं वर्धयित्वा रोगाणुनाशकप्रतिरोधस्य नूतनं खतरा उत्पद्यते इति भासते।
ज्वरस्य औषधस्य सेवनविषये आईसीएमआर इत्यनेन एतत् उक्तम्
शनिवासरे स्वास्थ्यसंशोधनविभागेन स्वस्य मार्गदर्शिकायां चिकित्सकानाम् सल्लाहः दत्तः यत् ते निम्नश्रेणीज्वरः, वायरल् ब्रोंकाइटिस इत्यादीनां रोगानाम् प्रतिजीवकदवाः न निर्धारयन्तु। यदि वैद्यः कस्मैचित् रोगी प्रतिजीवकदवाः ददाति तर्हि समयसीमा अवश्यमेव अनुसरणीया ।
५, ८ दिवसपर्यन्तं प्रतिजीवकदवाः दातुं शक्यन्ते
आईसीएमआर मार्गदर्शिकासु सामान्यस्थितौ प्रतिजीवकदवाः दातुं समयसीमा दत्ता अस्ति । समुदायेन प्राप्ते निमोनियायां (समुदायेन प्राप्ते निमोनिया) ५ दिवसान् यावत्, अस्पताले प्राप्ते निमोनियायां (अस्पतालेन प्राप्ते निमोनिया) ८ दिवसान् यावत् प्रतिजीवकदवाः अनुशंसिताः सन्ति त्वक्-मृदु-ऊतक-संक्रमणानां चिकित्सायै रोगी ५ दिवसान् यावत् प्रतिजीवचिकित्सा अपि दत्तुं शक्यते ।
किमर्थम् एषः निर्णयः कृतः ?
आईसीएमआर इत्यनेन बहुकेन्द्रीयसर्वक्षणे अवलोकितं यत् बहवः खतरनाकाः जीवाणुः प्रबलप्रभावं दर्शयन्तः प्रतिजीवकदवानां प्रतिरोधकत्वं प्राप्तवन्तः । एतेषु जीवाणुषु गुरुऔषधानां प्रभावः न भवति, ते घातकाः भवन्ति इति तात्पर्यम् । एषा स्थितिः रोगाणुविरोधी प्रतिरोधः इति कथ्यते । यस्मिन् क. बौमणि, ई. कोलाई, के. निमोनिया, पी. एरुगिनोसा तथा एस. औषधानां प्रभावः ऑरियसजीवाणुषु न्यूनः भवति ।
यावत् एषः ज्वरः न भवति तावत् औषधं न सेवनीयम्
स्वस्थस्य शरीरस्य तापमानं ९८.६ °F (३७ °C) भवति। अस्मात् स्तरात् किञ्चित् अधिकं तापमानं मृदुज्वरः इति कथ्यते । तथापि विहितसीमा नास्ति । परन्तु हेल्थलाइन इत्यस्य अनुसारं विशेषज्ञाः मृदुज्वरं २४ घण्टाभ्यः अधिकं यावत् ९८.७°F तः १००.४°F यावत् शरीरस्य तापमानं मन्यन्ते।
ज्वरस्य गृहोपचाराः
हेल्थलाइन् इत्यस्य अनुसारं मृदुज्वरं न्यूनीकर्तुं अदरकं लाभप्रदम् अस्ति । अस्य जीवाणुनाशकगुणाः सन्ति ये ज्वरं, कासं च निवारयन्ति । ज्वरे अदरकस्य चायं पिबितुं शक्यते।
गृहे मृदुज्वरं न्यूनीकर्तुं भवन्तः ढोलपत्रस्य काषं पिबितुं शक्नुवन्ति । अनेकेषु अध्ययनेषु ज्वरस्य उत्तमं औषधं दृश्यते । अस्मिन् जीवाणुनाशकगुणयुक्ताः एण्टीऑक्सिडेण्ट्, विटामिनाः खनिजाः च सन्ति। परन्तु, गर्भिणीनां कृते अथवा कतिपयानि औषधानि सेवमानानां जनानां कृते हानिकारकं भवितुम् अर्हति ।
ज्वरे पर्याप्तं विश्रामं कर्तव्यम् । यतः, अस्मिन् काले भवतः शरीरं संक्रमणेन सह युद्धं करोति । तेन सह पर्याप्तं द्रवं जलं च पिबेत् । यतः, ज्वरे शरीरं स्वेदेन शीतलं स्थापयितुं प्रयतते । द्रवग्रहणेन शरीरे जलस्य अभावः न भविष्यति
अस्वीकरणम् : अयं लेखः केवलं सामान्यसूचनार्थम् अस्ति । न कश्चित् प्रकारेण कस्यचित् औषधस्य चिकित्सायाः वा विकल्पः भवितुम् अर्हति । अधिकविवरणार्थं सर्वदा स्वचिकित्सकस्य परामर्शं कुर्वन्तु।