
कनाडादेशेन स्वस्य नूतनभारतप्रशांतरणनीतिदस्तावेजे भारतेन सह सहकार्यं वर्धयितुं योजनासु बलं दत्तम् अस्ति। यस्मिन् भारतेन सह नूतनव्यापारसौदानां दिशि कार्यं कर्तुं प्रतिबद्धता अपि अन्तर्भवति। यत् सामरिकजनसांख्यिकीयआर्थिकक्षेत्रेषु नवीन देहलीनगरस्य महत्त्वं वर्धमानंरेखांकयति भारतप्रशांतक्षेत्रे चीनस्य वर्धमानहस्तक्षेपस्य विषयेभारतेनकनाडादेशस्य समर्थनं प्राप्तम्। भारतप्रशांतरणनीतिदस्तावेजे कनाडादेशः भारतस्य प्रशंसाम् अकरोत्। एतेन सह चीनदेशः अपि वैश्विकशक्तिः इति उल्लिखितः अस्ति
कनाडादेशेन भारतप्रशांतरणनीतिदस्तावेजे उक्तं यत् आगामिअर्धशताब्द्यां कनाडादेशस्य भविष्यस्य स्वरूपनिर्माणे भारतप्रशांतक्षेत्रस्य महत्त्वपूर्णा भूमिका भविष्यति अपि च, तस्मिन् दस्तावेजे चीनदेशः वैश्विकशक्तिः इति वर्णितःएशियादेशस्य अन्तर्राष्ट्रीयनियमानाम्, मानदण्डानां च उल्लङ्घनस्य कारणेन च भर्त्सितः