
भारतीयरेलवे २०१९-२०२० वर्षस्य तुलने २०२१-२२ तमे वर्षे रेलयानेन गच्छन्तीनां वरिष्ठनागरिकाणां संख्यायां प्रायः २४ प्रतिशतं न्यूनता अभवत्। सूचनाधिकारस्य (RTI) अन्तर्गतं पृष्टस्य प्रश्नस्य उत्तरे एषा सूचना अग्रे आगता। अधिकारिणां मते अस्य क्षयस्य कारणं कोविड्-१९ इत्यस्य द्वितीयतरङ्गः भवितुम् अर्हति । वस्तुतः कोरोना-काले अल्पसंख्याकाः जनाः रेलयानेषु गच्छन्ति स्म । तस्मिन् एव काले अस्मिन् काले रेलवे अपि वरिष्ठनागरिकेभ्यः टिकटस्य छूटं दातुं त्यक्तवान् आसीत् ।
आधिकारिकसूचनानुसारं २०१८-२०१९ तमे वर्षे ७.१ कोटिः वरिष्ठनागरिकाः रेलयानेन यात्रां कृतवन्तः । यत्र २०१९-२० तमे वर्षे एषा संख्या ७.२ कोटिपर्यन्तं वर्धिता । महामारीप्रभावितवर्षे २०२०-२१ मध्ये केवलं प्रायः १.९ कोटिः नागरिकाः ६० वर्षाणाम् उपरि आयुषः रेलयानेन यात्रां कृतवन्तः । परन्तु २०२१-२२ मध्ये प्रायः ५.५ कोटिः ज्येष्ठनागरिकाः रेलयानेन यात्रां कृतवन्तः ।
यात्रिकाणां संख्यायां न्यूनतायाः कारणेन रेलमार्गेषु अस्मात् वर्गात् राजस्वस्य न्यूनता अभवत्, येन अर्जनस्य १३ प्रतिशतं न्यूनता अभवत् । आरटीआई प्रतिवेदनानुसारं २०१८-२०१९ मध्ये वरिष्ठनागरिकयात्रिकाणां कुलराजस्वं २,९२० कोटिरूप्यकाणि, २०१९-२०२० तमे वर्षे ३०१० कोटिरूप्यकाणि, २०२०-२१ तमे वर्षे ८७५ कोटिरूप्यकाणि, २०२१-२२ तमे वर्षे २५९८ कोटिरूप्यकाणि च अस्ति।
उल्लेखनीयम् यत् २०२० तमे वर्षे कोविड्-१९ इत्यस्य प्रथमतरङ्गे स्थापिताः कोरोनासम्बद्धाः यात्राप्रतिबन्धाः महामारीयाः द्वितीयतरङ्गपर्यन्तं प्रचलन्ति स्म । वरिष्ठनागरिकाः महिलायात्रिकाः ५० प्रतिशतं रियायतस्य पात्रतां प्राप्नुवन्ति, पुरुषाः ‘हिजड़ाः’ जनाः च ४० प्रतिशतं छूटं प्राप्तुं शक्नुवन्ति । व्याख्यातव्यं यत् महिलायात्रिकाणां कृते छूटस्य लाभं प्राप्तुं न्यूनतमं आयुः ५८ वर्षाणि भवति, पुरुषाणां कृते तु ६० वर्षाणि भवति।