
महाराष्ट्रस्य चन्द्रपुरमण्डले रेलस्थानकस्य पादओवरसेतुस्य भागः पतित्वा जनाः रेलमार्गे पतिताः इति कारणेन ४८ वर्षीयः शिक्षकः मृतः, अन्ये १२ जनाः घातिताः च। अधिकारिणः एतां सूचनां दत्तवन्तः। नागपुरतः प्रायः १५० कि.मी दूरे स्थिते बल्लरपुरनगरस्य बल्हरशाहरेलस्थानके सायं ५.१० वादने दुर्घटना अभवत् इति सः अवदत्। चन्द्रपुरमण्डलस्य मुख्यालयात् बल्लरपुरस्य दूरी १२ कि.मी.
केन्द्रीयरेलवे (सीआर) इत्यस्य नागपुरविभागस्य यत्र पाद-ओवरसेतु-उपरि घटना अभवत्, तत् स्टेशनं प्रथमनम्बरमञ्च द्वितीयनम्बरमञ्चेन सह सम्बध्दयति एकः सर्वकारीयरेलपुलिसस्य (जीआरपी) अधिकारी अवदत् यत्, “पुणे गच्छन्त्याः रेलयानस्य आरुह्य गन्तुं बहुसंख्याकाः यात्रिकाः अस्मिन् फुटओवरसेतुना गच्छन्ति स्म, तदा सहसा तस्य भागः पतितः” इति फलतः प्रायः २० पादपरिमितात् रेलमार्गे १३ यात्रिकाः पतिताः सः अवदत् यत् घातितान् बल्लरपुरग्रामीणचिकित्सालये नीतम्, यतः पश्चात् केचन चन्द्रपुरचिकित्सामहाविद्यालये (जीएमसीएच) प्रेषिताः
चन्द्रपुरस्य जिलादण्डाधिकारी विनयगौडा इत्यनेन उक्तं यत्, “गम्भीररूपेण घातितद्वयेषु एकस्याः नीलिमा रंग्री इत्यस्याः ४८ वर्षीयायाः महिलायाः निजचिकित्सालये मृत्युः अभवत्, अपरस्य घातितानां चिकित्सायाम् आईसीयू मध्ये भवति।रङ्गरी वृत्त्या शिक्षकः आसीत् आसीत्घातितानां पञ्च जीएमसीएचस्थले चिकित्सां कुर्वन्ति, अन्ये तु प्रारम्भिकचिकित्सायाः अनन्तरं चिकित्सालयात् मुक्ताः इति सः अवदत्।
सीआर’ मुख्य जनसंपर्क अभिसृष्ट शिवाजी सुतार तत् अवदत् रेलवे प्रशासन द्वारा गंभीरतया क्षतिग्रस्तानां कृते एकलक्षरूप्यकाणि, इतर क्षतिग्रस्तानां कृते ५०,००० घोषितवान् अस्ति प्रशासनेन उक्तं यत् चन्द्रपुरस्य प्रभारीमन्त्री सुधीरमुङ्गन्तिवारेन घातितानां कृते सर्वा सम्भवं चिकित्सासहायतां दातुं निर्देशः दत्तः। मन्त्रिणा एतस्य घटनायाः जाँचस्य आदेशः अपि दत्तः अस्ति ।