
हीरकस्य पुष्टिः ३२ वर्षपूर्वं पायलिखण्डे अभवत्। २००० तमे वर्षे छत्तीसगढं पृथक् राज्यं जातम् एव खदानस्य सुरक्षा सीआरपीएफ-सङ्घस्य हस्ते समर्पिता । २०१६पर्यन्तम् अत्र नक्सलीनां साहाय्येन अवैधहीरकतस्करी बृहत्प्रमाणेन प्रचलति स्म। पायलिखण्ड खदान ४६०० वर्गक्षेत्राणि विस्तृता अस्ति।
प्रकाशयति
पायलिखण्डे ३२ वर्षपूर्वं हीरकस्य पुष्टिः अभवत्
हीराणां अवैधतस्करी नक्सलीनां साहाय्येन बृहत्प्रमाणेन भवति ।
खानिस्य अभयस्य व्यवस्था नास्ति
अधुना यावत् पुलिसैः कोटिमूल्यानि हीराणि गृहीतानि
देशस्य बृहत्तमेषु हीरखानेषु अन्यतमः प्यालिखण्डः अद्यकाले तस्कराणां स्वामित्वे अस्ति । प्रतिदिनं अवैधखननात् अत्र बृहत्प्रमाणेन हीरकस्य बृहत् परिमाणं निष्कास्य तस्करी क्रियते । वस्तुतः यदा सर्वकारेण उच्चन्यायालये खननस्य आरम्भार्थं याचिका दाखिला तदा एव एषा खानिः वार्तायां वर्तते। नद्यः नालिकां च गच्छन् अकच्चा मार्गः, भग्नतारवेष्टनानि, सुरक्षाकर्मचारिणां विध्वस्तबैरेक् च पर्याप्तं यत् छत्तीसगढस्य गरियाबन्दमण्डलस्य पायलिखण्डस्य विश्वस्तरीयस्य बहुमूल्यं हीरकखानस्य सुरक्षा कियत् प्रबलम् अस्ति। न केवलम् एतत्, खानितः प्रायः १० कि.मी.त्रिज्यायाः अन्तः गभीराः गर्ताः सन्ति । ग्रामजनानां मते वर्षाऋतौ नदीयाः प्रवाहः भवति इति कारणेन यदा पुलिसस्य आवागमनं स्थगितम् अस्ति तदा तस्कराः अत्र समागन्तुं आरभन्ते।
हीरकस्य पुष्टिः ३२ वर्षपूर्वं पायलिखण्डे अभवत् । २००० तमे वर्षे छत्तीसगढं पृथक् राज्यं जातम् एव खदानस्य सुरक्षा सीआरपीएफसङ्घस्य हस्ते समर्पिता । २००९ तमे वर्षे नक्सलीजनाः एतत् सघनवनयुक्तं क्षेत्रं स्वस्य निगूढस्थानं कृतवन्तः तदनन्तरं सर्वकारेण सुरक्षायै नियोजितं सुरक्षाबलम् इतः अपसारितम् । सुरक्षाकर्मचारिणः निष्कासितमात्रेण नक्सलीजनाः सुरक्षाकर्मचारिणां बैरेक् आक्रमणं कृत्वा अत्र स्वस्य प्रवेशं सुदृढं कृतवन्तः । अधुना एषा समग्रा खानिः उद्घाटिता अस्ति।
२०१६ पर्यन्तम् अत्र नक्सलीनां साहाय्येन अवैधहीरकतस्करी बृहत्प्रमाणेन प्रचलति स्म । २०१६ तमे वर्षे यदा जुगाड् पयिलखण्डस्य नाम्ना पुलिसस्थानकं उद्घाटितम् आसीत् तदा तस्करीनिरोधः निश्चितरूपेण आसीत्, परन्तु तस्करीकार्यं न स्थगितम् सांख्यिकी दर्शयति यत् ५ वर्षेषु पुलिसैः १२ प्रकरणेषु १९ तस्करान् गृहीताः। तेभ्यः २२१० हीरकखण्डाः जप्ताः यस्य मूल्यं २ कोटिरूप्यकाधिकम् इति उक्तम्।
विशेषज्ञानाम् अनुसारं पायलिखण्डखानः ४६०० वर्गमीटर् क्षेत्रे विस्तृता अस्ति । अविभक्तमध्यप्रदेशकाले खनितः हीरकनिष्कासनस्य अनुमतिः वी विजयकुमारस्य डिबीयर्स् कम्पनीं दत्ता । अत्रत्याः पाण्ड्रीपाणीग्रामे अपि कम्पनी स्वकीयं प्रयोगशाला, बृहत् खननयन्त्रं च स्थापितवती । कम्पनीयाः कार्यारम्भात् पूर्वमपि छत्तीसगढं मध्यप्रदेशात् पृथक् राज्यं जातम् । राज्यस्य तत्कालीनः मुख्यमन्त्री अजीतजोगी इत्यनेन डेबियर्स् कम्पनी इत्यनेन सह अनुबन्धे उपद्रवस्य शिकायतया तत् रद्दं कृतम् । कम्पनी सर्वकारस्य निर्णयस्य विरुद्धं न्यायालयं गता, यत्र २००८ तमे वर्षात् उच्चन्यायालये एषः विषयः प्रचलति ।
अस्मिन् विषये भूपेश सरकारः अधुना उपक्रमं कृतवान् अस्ति। खानिकानां वाणिज्यिकखननस्य प्रक्रियां शीघ्रं कर्तुं न्यायालये लम्बितस्य विषयस्य तत्कालं सुनवायीयाचिका सर्वकारेण दाखिला अस्ति। इदानीं यदि उच्चन्यायालयः अस्मिन् विषये शीघ्रमेव निर्णयं ददाति तर्हि खनिजात् प्राप्तः राजस्वः न केवलं राज्यस्य कोषं वर्धयिष्यति, अपितु स्थानीयजनानाम् अपि बृहत्प्रमाणेन रोजगारस्य अवसराःअपि प्राप्नुयुः।