
प्रकाशयति
विद्युत् विभागः पंजाबदेशस्य सर्वकारीयकार्यालयेषु प्रीपेड मीटर् स्थापयिष्यति
सर्वकारीयविभागेषु बकाया २००० कोटिभ्यः अधिकानि विधेयकानि
पञ्जाबस्य सर्वकारीयविभागैः समये विद्युत्बिलस्य भुक्तिं न कृत्वा पञ्जाबराज्यविद्युत्निगमलिमिटेड् शीघ्रमेव सर्वेषु सर्वकारीयकार्यालयेषु प्रीपेडमीटर् स्थापयिष्यति। पीएसपीसीएलस्य हानिः न्यूनीकर्तुं, उपलब्धनिधिनानुसारं सर्वकारीयविभागाः विद्युत् उपभोगं कुर्वन्ति इति सुनिश्चितं कर्तुं च अस्य कदमस्य उद्देश्यम् अस्ति। विद्युत्क्षेत्रस्य विशेषज्ञाः पुष्टिं कृतवन्तः यत् पञ्जाबसदृशस्य राज्यस्य कृते एतत् कदमः महत्त्वपूर्णः अस्ति, यत्र सर्वकारीयविभागेषु द्विसहस्रकोटिरूप्यकाणां विद्युद्बकायः अस्ति। परियोजना हानिं न्यूनीकर्तुं विद्युत्चोरीनिवारणे च साहाय्यं कर्तुं शक्नोति, यतः इदानीं सर्वकारीयविभागाः मासस्य आरम्भात् पूर्वं स्वमीटर् पुनः चार्जं कर्तुं प्रवृत्ताः भविष्यन्ति।
अखिलभारतीयविद्युत् अभियंता महासंघस्य प्रवक्ता वी.के.गुप्ता अवदत् यत् पीएसपीसीएल इत्यनेन सर्वेषु डिफाल्टर्परिसरेषु प्राथमिकताआधारेण प्रीपेडमीटर्स्थापनं करणीयम्, भवेत् तत् निजीक्षेत्रं वा सरकारीक्षेत्रं वा। प्रथमचरणस्य सर्वकारीयकार्यालयानाम् बहिः प्रीपेडमीटर् स्थापयितुं सर्वकारेण सहमतिः कृता इति एकः वरिष्ठः सर्वकारीयः अधिकारी पुष्टिं कृतवान्। सः अवदत् यत् सर्वकारः विद्युत् वित्तनिगमः च पञ्जाबदेशाय ऋणं दातुं सहमताः सन्ति।
भवद्भ्यः वदामः यत् पूर्वं मार्चमासस्य १० दिनाङ्के केन्द्रीयविद्युत्मन्त्रालयेन प्रधानसचिवं (विद्युत्) प्रति लिखिते पत्रे उक्तं यत् पञ्जाबदेशेन अद्यापि प्रीपेडस्मार्टमीटर्स्थापनार्थं किमपि मार्गचित्रं न सज्जीकृतम्। कोषग्रस्तराज्येषु योजनायाः कार्यान्वयनार्थं ८००० कोटिरूप्यकाणां आवश्यकता भविष्यति, येषु केवलं १५ प्रतिशतं केन्द्रात् आगमिष्यति। पीएसपीसीएल-संस्थायाः एकः शीर्षस्थः अधिकारी अवदत् यत् यद्यपि सर्वकारीयकार्यालयात् आरभ्य वयं समीचीनदिशि गतवन्तः।
अन्यस्य पीएसपीसीएलअधिकारिणः उद्धृत्य एकस्मिन् प्रतिवेदने उक्तं यत्, एकस्य सरलस्य मीटरस्य मूल्यं ५५० तः १५०० रुप्यकाणां मध्ये भवति, स्मार्ट् प्रीपेड मीटर् इत्यस्य मूल्यं ५,५०० तः ७,००० रुप्यकाणां मध्ये भवति। प्रारम्भे सर्वकारः तस्य व्ययस्य वहनं करिष्यति, परन्तु पञ्चवर्षेभ्यः परं उपभोक्तृभ्यः तत् पुनः प्राप्तं भविष्यति। अखिलभारतीयविद्युत् अभियंता महासंघस्य प्रवक्ता वी.के.गुप्ता उक्तवान् यत् यतः पञ्जाबसर्वकारः अधिकांशग्राहकानाम् कृते निःशुल्कं वा सब्सिडीयुक्तं वा विद्युत् आपूर्तिं करोति, यत्र उद्योगः, कृषिः अथवा घरेलुग्राहकाः सन्ति, अतः उपभोक्तृभ्यः पीएसपीसीएलस्य रक्षणार्थं समयः भवतु इति सुनिश्चितं कर्तव्यम्।किन्तु भवद्भिः स्वस्य बकाया दातव्यम्।