
मदरसासु प्रथमतः अष्टमपर्यन्तं कक्षायाः छात्राणां कृते दत्ता छात्रवृत्तिः केन्द्रसर्वकारेण स्थगितवती अस्ति। अस्य विषये निर्देशाः अपि निर्गताः सन्ति । अधुना यावत् मदरसासु १ तः ५ पर्यन्तं बालकाः १००० रुप्यकाणां छात्रवृत्तिं प्राप्नुवन्ति स्म । तस्मिन् एव काले ६ तः ८ पर्यन्तं बालकाः भिन्न-भिन्न-पाठ्यक्रमानुसारं छात्रवृत्तिम् आप्नुवन्ति स्म ।
उल्लेखनीयम् यत् केन्द्रसर्वकारस्य मतं यत् प्रथमश्रेणीतः अष्टमपर्यन्तं शिक्षणं शिक्षाधिकारस्य अन्तर्गतं निःशुल्कम् अस्ति। एतदतिरिक्तं अन्ये आवश्यकवस्तूनि अपि छात्रेभ्यः दीयन्ते । मदरसासु मध्याह्नभोजनं पुस्तकानि च निःशुल्कं प्रदत्तानि सन्ति । एतादृशे सति सर्वकारेण छात्रवृत्तिः स्थगयितुं निर्णयः कृतः अस्ति। परन्तु ९, दशमस्य छात्राणां कृते पूर्ववत् छात्रवृत्तिः प्राप्यते एव। तेषां आवेदनपत्राणि गृह्यन्ते।
गतवर्षे राज्यस्य १६५५८ मदरसासु ४ तः ५ लक्षपर्यन्तं बालकाः छात्रवृत्तिम् अवाप्तवन्तः। अस्मिन् समये नवम्बरमासे अपि मदरसानां बालकाः छात्रवृत्त्यर्थं आवेदनं कृतवन्तः आसन् । परन्तु केन्द्रसर्वकारेण सहसा छात्रवृत्तिः स्थगयितुं निर्णयः कृतः अस्ति। राज्यसर्वकारेण पूर्वमेव छात्रवृत्तिः स्थगितवती अस्ति।
उत्तरप्रदेशे योगीसर्वकारेण अद्यैव मदरसानां सर्वेक्षणं कृतम् आसीत् । अस्मिन् ८४९६ मदरसा अपरिचिताः प्राप्ताः । सर्वेक्षणकाले एतेषां मदरसानां आयस्य स्रोतः जकात (दान) इति कथितः अस्ति । एतादृशे परिस्थितौ अधुना यूपी-सर्वकारः मदरसा-आयस्य स्रोतः अन्वेष्टुं सज्जः अस्ति ।
वस्तुतः नेपालसमीपस्थेषु सीमाक्षेत्रेषु बहुसंख्याकाः अमान्यमद्रसाः प्राप्ताः सन्ति । सिद्धार्थनगरे ५००, बलरामपुरे ४००, बहराइच् श्रावस्तीयां ४००, लखीमपुरे २००, महाराजगञ्जे ६० नेपालसमीपे सीमाक्षेत्रेषु ६० अमान्यमद्रसाः प्राप्ताः। एतेषु मदरसेषु कोलकाता, चेन्नई, मुम्बई, दिल्ली, हैदराबाद, सऊदी, नेपाल च देशेभ्यः जकाट् प्राप्तः अस्ति । एतादृशे सति इदानीं तेषां स्रोतः अन्वेषितः भविष्यति।