
प्रकाशयति
बेल्जियमस्य पराजयेन उत्पन्नहिंसायाः कारणात् जनाः विद्युत्काराः, अनेकाः स्कूटराः च अग्निप्रहारं कृतवन्तः
पुलिसअनुसारं दङ्गाकाराः आतिशबाजीयष्टिसज्जाः वीथिषु प्रविष्टाः ।
जलतोपस्य नियोजनेन, अश्रुवायुस्य उपयोगेन च दङ्गानां नियन्त्रणं कृतम् ।
कतारदेशे प्रचलति फुटबॉलविश्वकपक्रीडायां बेल्जियमदेशस्य मोरक्कोदेशेन सह पराजयानन्तरं रविवासरे बेल्जियमराजधानीयां दङ्गाः प्रवृत्ताः बेल्जियमस्य पराजयेन उत्पन्नायां हिंसायां जनाः विद्युत्काराः, अनेकाः स्कूटराः च अग्निना प्रज्वलितवन्तः एकस्याः प्रतिवेदनस्य अनुसारं दङ्गनियन्त्रणपुलिसैः सह संघर्षं कृतवन्तः दर्जनशः जनाः स्थानीयपुलिसः निरुद्धं कृतवन्तः। ब्रुसेल्स्-नगरस्य अनेकेषु स्थानेषु दङ्गाः दृष्टाः, येषु तेषां शान्तिं कर्तुं पुलिसैः बहु कष्टानि भवितुमर्हन्ति स्म।
दङ्गानां विषये पुलिसप्रवक्त्री इल्से वैन् डी कीर् इत्यनेन उक्तं यत् सायं ७ वादनस्य समीपे शान्तिः पुनः आगता, सम्बन्धितक्षेत्रेषु सावधानतापूर्वकं गस्तं च निरन्तरं प्रचलति। सम्प्रति पुलिस निरन्तरं दुष्टतत्त्वेषु दृष्टिपातं करोति, ये पुनः नगरे अशान्तिस्य वातावरणं सृजितुं शक्नुवन्ति। तस्मिन् एव काले एकः पुलिसदलः निग्रहे गृहीतानाम् जनानां प्रश्नोत्तरं कुर्वन् अस्ति, येन दङ्गानां स्पष्टकारणं षड्यंत्रकारः च ज्ञातुं शक्यते
पुलिसस्य मते दङ्गाकाराः आतिशबाजीभिः, यष्टिभिः च सज्जाः वीथिषु बहिः आगतवन्तः। अपि च तेषां बहवः ज्वलनीयाः पदार्थाः आसन्, येषां साहाय्येन ते बहवः वाहनानि अग्निना दग्धवन्तः । आतिशबाजीकारणात् एकः पत्रकारः अपि मुखं घातितः इति पुलिसैः उक्तम्। वर्धमानं हिंसां दृष्ट्वा वरिष्ठाः पुलिस-अधिकारिणः जल-तोपस्य परिनियोजनाय, अश्रु-वायु-प्रयोगाय च अनुमोदितवन्तः, तदनन्तरं यथाशीघ्रं स्थितिः नियन्त्रणे आगतवती