
-अस्मिन् दिने भगवन्तं श्रीरामं माता सीता च विवाहं कृत्वा एतादृशानां जनानां समस्याः दूरीकृताः भवन्ति, ये स्वविवाहे कष्टानां सामनां कुर्वन्ति।
श्रीरामचरितमानसेषु उक्तं यत् भगवान् श्रीरामस्य जनकपुत्रीजानकीयोः विवाहः मार्शीषमासस्य शुक्लपक्षस्य पञ्चमी दिनाङ्के अभवत् । ततः परं एषा पञ्चमी विवाहपञ्चमीपर्व इति आचर्यते । शास्त्रानुसारं विवाहपञ्चमी भगवान् श्रीरामस्य माँ सीतायाश्च विवाहोत्सवः इति रूपेण आचर्यते ।
अस्मिन् विषये श्री कैलाख ज्योतिष एण्ड वैदिक संस्था न्यासस्य अध्यक्षः महन्त रोहित शास्त्री ज्योतिषाचार्यः अवदत् यत् अस्मिन् वर्षे २०२२ नवम्बर २८ दिनाङ्कः सोमवासरस्य अर्थः अस्ति यत् अद्य मार्गशीर्षमासस्य शुक्लपक्षस्य पञ्चमी दिवसः अस्ति तथा च अस्मिन् दिने विवाहः भवति भगवान श्रीराम जनकपुत्री जानकीपर्व उत्सवः भविष्यति।
सः अवदत् यत् अस्मिन् दिने भगवान् श्रीरामं माता सीता च विवाहं कृत्वा एतादृशानां जनानां समस्याः दूरीकृताः भवन्ति, ये स्वविवाहे कष्टानां सामनां कुर्वन्ति तथा च विवाहितदम्पतीनां समस्याः अपि समाप्ताः भवन्ति ये स्वजीवने समस्यां प्राप्नुवन्ति।
महन्त रोहित शास्त्री ज्योतिशाचार्य जी कहते हैं कि प्रातः शुद्ध जल से स्नान कर श्री राम से विवाह करने का संकल्प करें। श्रीरामस्य विवाहदिने पीतवस्त्रं धारयित्वा तुलसीया वा चन्दनमालया यथाशक्ति मन्त्रं वा दोहां वा जपं कुर्वन्तु। जपं कृत्वा शीघ्रं विवाहं वा वैवाहिकजीवनं वा प्रार्थयन्तु.. मन्त्रः। ॐ जानकीवल्लभाय नमः”।
प्रमुदित मुनिन्ह भावंरीं फेरीं। नेगसहित सब रीति निवेरीं॥
राम सीय सिर सेंदुर देहीं। सोभा कहि न जाति बिधि केहीं॥
पानिग्रहन जब कीन्ह महेसा। हियं हरषे तब सकल सुरेसा॥
बेदमन्त्र मुनिबर उच्चरहीं। जय जय जय संकर सुर करहीं।।।
ज्ञातव्यं यत् भारतीयसंस्कृतौ राम-सीता आदर्शदम्पती इति मन्यन्ते । अस्मिन् दिने सर्वेषु मन्दिरेषु उत्सवाः भवन्ति, श्रीरामस्य पाठः च भवति, अयं उत्सवः पूर्णविधिना आचर्यते तथा च विवाहपञ्चमी कथा श्रूयते पठ्यते च, अस्मिन् शुभदिने सर्वे राम-सीतायाः पूजां कुर्वन्ति।भवता आशीर्वादं याचयेत् भगवन् तव सुखद वैवाहिकजीवनाय। अस्मिन् दिने राम रक्षा स्रोतः, श्री रामचरितमानसस्य पाठः अथवा श्री रामचरितमानसस्य बाल त्रासदीयाः पाठः गृहेषु सुखं च समृद्धिं वर्धयति।