
अद्य सप्ताहस्य प्रथमः व्यापारदिवसः विपणि (शेयरबजारे) पतनेन आरब्धः अस्ति। गतसप्ताहस्य अन्तिमव्यापारसत्रे सेन्सेक्स-निफ्टी योः अभिलेख उच्चतमं स्तरं प्राप्तम्, परन्तु अद्य भारतीय विपण्यं दुर्बलतायाः कारणेन उद्घाटितम्। अद्यत्वे वैश्विकविपण्यतः मन्दसंकेताः सन्ति तथा च एशियायाः विपण्याः मृदुव्यापारं कुर्वन्ति। एसजीएक्स निफ्टी अपि न्यूनतया व्यापारं कुर्वन् अस्ति तथा च डाउ वायदा अपि दुर्बलतायाः सह व्यापारं कुर्वन् अस्ति।
अद्यतनव्यापारे बीएसई-संस्थायाः ३०-शेयर सूचकाङ्कः सेन्सेक्स-इत्यस्य ६२,०१६.३५ इति मूल्ये उद्घाटितः, यः २७७.२९ अंकैः अथवा ०.४५ प्रतिशतं न्यूनः अभवत् । एतदतिरिक्तं एनएसई-संस्थायाः ५०-शेयर-सूचकाङ्कस्य निफ्टी-इत्यस्य व्यापारः १८,४३०.५५ इति मूल्ये आरब्धः अस्ति, यत्र ८२.२० अंकाः अथवा ०.४४ प्रतिशतं न्यूनता अभवत् ।
मार्केट् उद्घाटनस्य १० निमेषेषु एव सेन्सेक्स् केवलं ५ अंकैः पतितः अस्ति तथा च ६२,२८८ इत्येव न्यूनीकृतः अस्ति । निफ्टी इत्यनेन अपि पुनर्प्राप्तिः दर्शिता अस्ति तथा च केवलं १२.५५ अंकैः न्यूनः अस्ति । निफ्टी १८,५०० स्तरं प्राप्तवान् अस्ति ।
३० सेन्सेक्स-समूहेषु २० वृद्ध्या सह १० च पतनेन सह व्यापारं कुर्वन्ति । अपरपक्षे निफ्टी इत्यस्य ५० मध्ये २३ स्टॉक्स् द्रुतगत्या व्यापारं कुर्वन्ति, २६ स्टॉक्स् च क्षयेन सह व्यापारं कुर्वन्ति, एकः स्टॉकः तु किमपि न्यूनतां विना व्यापारं कुर्वन् अस्ति।