
राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः पुनः उक्तवान् यत् इस्लामधर्मः शान्तिधर्मः अस्ति, अतः तस्मिन् अतिवादस्य, राज्यवादस्य च स्थानं नास्ति। एनएसए डोवाल इत्यनेन अपि लोकतन्त्रे धर्मस्य दुरुपयोगस्य विषये चिन्ता प्रकटिता, लोकतन्त्रे द्वेषभाषणस्य, धर्मस्य दुरुपयोगस्य च स्थानं नास्ति इति च अवदत्। जिहादविषये अपि स्वमतानि दत्तवान् ।
राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः पुनः उक्तवान् यत् इस्लामधर्मः शान्तिधर्मः अस्ति, अतः तस्मिन् अतिवादस्य, राज्यवादस्य च स्थानं नास्ति। एनएसए डोवाल इत्यनेन अपि लोकतन्त्रे धर्मस्य दुरुपयोगस्य विषये चिन्ता प्रकटिता, लोकतन्त्रे द्वेषभाषणस्य, धर्मस्य दुरुपयोगस्य च स्थानं नास्ति इति च अवदत्। जिहादविषये अपि स्वमतानि दत्तवान् डोवालः अवदत् यत् अन्तः दुष्टानां विरुद्धं सतर्कः भवितुं वास्तविकः जिहादः एव। भारते इन्डोनेशियादेशे च परस्परशान्तिसामाजिकसौहार्दस्य संस्कृतिं प्रवर्तयितुं उलेमानां भूमिकायाः विषये वदन् डोवालः एतानि वचनानि अवदत्। सः सीमापारआतङ्कवादस्य, भयङ्कर-आतङ्कवादीसङ्गठनात्आईएसआईएसइत्यनेन प्रेरितस्य आतङ्कवादस्य च विषये चेतावनीम् अयच्छत् ।
राष्ट्रियराजधानीदिल्लीस्थे इण्डियाइस्लामिकसांस्कृतिककेन्द्रे आयोजिते सम्मेलने राष्ट्रियसुरक्षासल्लाहकारःअजीतदोवालः स्वविचारं दत्तवान्। डोवालः अवदत् यत् अतिवादः आतङ्कवादः च इस्लामधर्मस्य अर्थस्य एव विरुद्धौ स्तः यतः इस्लामस्य अर्थः शान्तिः इति। सः अवदत् यत् इस्लामधर्मः शान्तिधर्मः अस्ति यः वदति यत् एकस्य व्यक्तिस्य वधः समग्रमानवतायाः वधस्य बराबरः अस्ति। अस्मिन् काले सः जिहादविषये अपि बहु उक्तवान् । डोवलः अवदत् यत् स्वस्य नाफस्य विरुद्धं जिहादः सर्वोत्तमः अस्ति
राष्ट्रियसुरक्षासल्लाहकारः दर्शितवान् यत् चर्चायाः उद्देश्यं भारतीयइण्डोनेशियाउलेमाविद्वान् च एकत्र आनेतुं वर्तते ये सहिष्णुतां, सामञ्जस्यं, शान्तिपूर्णं सहअस्तित्वं च प्रवर्धयितुं सहकार्यं अधिकं वर्धयितुं शक्नुवन्ति हिंसकउग्रवादस्य, आतङ्कवादस्य, कट्टरतावादस्य च विरुद्धं युद्धं सुदृढं करिष्यति। अस्मिन् अवसरे डोवालः अवदत् यत् धर्मस्य दुरुपयोगः अस्माकं सर्वेषां विरुद्धः अस्ति, इस्लामधर्मः तस्य अनुमतिं न ददाति सः अवदत् यत् यस्य लक्ष्यस्य कृते अतिवादः, कट्टरतावादः, धर्मस्य दुरुपयोगः च प्रयुक्तः भवति सः कस्यापि आधारेण न्याय्यः नास्ति। एतत् धर्मस्य विकृतिः अस्ति, यस्य विरुद्धं अस्माभिः सर्वेषां स्वरस्य उन्नयनस्य आवश्यकता वर्तते।
इदानीं इन्डोनेशियादेशस्य मन्त्री मोहम्मदमफहुड् एमडी इत्यनेन उक्तं यत् अस्य सम्मेलनस्य विचारः मम मित्रस्य अजीत डोवालस्य एव आसीत्। अहं उलेमानां प्रतिनिधिमण्डलेन सह अत्र आगतः। सः अवदत् यत् अस्माकं संकल्पः इस्लामिकनियमानाम् अनुसरणं कृत्वा इन्डोनेशियादेशस्य अखण्डतां निर्वाहयितुम् अस्ति धर्मः शान्तिप्रतीकः इति उक्तवान् अस्मिन् समये वयं सर्वे बहूनां आव्हानानां सामनां कुर्मः दारिद्र्यं, पर्यावरणं, अन्नस्य अभावः इत्यादिभिः अनेकैः महत्त्वपूर्णैः विषयैः सह युद्धं कुर्वन्तः
दिल्लीनगरस्य इण्डिया इस्लामिक सांस्कृतिककेन्द्रे एकस्मिन् कार्यक्रमे भागं गृहीत्वा अजीत डोवालः इन्डोनेशियादेशस्य मन्त्री मोहम्मदमहफुद् एमडी च। वस्तुतः अजीत डोवालः द्वितीयभारतइण्डोनेशियासुरक्षासंवादे भागं ग्रहीतुं मार्चमासस्य१७दिनाङ्के इन्डोनेशियादेशं गतः, यत्र सः महफुद्-इत्यस्य भारतभ्रमणाय आमन्त्रितवान् महफुदः तस्मिन् समये प्रस्तावितवान् आसीत् यत् सः विभिन्नधर्मस्य धार्मिकनेतारः प्रतिनिधिमण्डले आनेतुं इच्छति, येन ते देशद्वये अन्तरधर्मसौहार्दं सामाजिकसौहार्दं च प्रवर्धयितुं उलेमानां भूमिकायाः विषये चर्चां कर्तुं शक्नुवन्ति।
राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः अवदत् यत् देशद्वयं (भारतं इन्डोनेशिया च) आतङ्कवादस्य पृथक्वादस्य च शिकारः अभवत्। वयं बहुधा आव्हानानि अतिक्रान्तवन्तः। परन्तु सीमापारआतङ्कवादः, आईएसआईएस प्रेरित आतङ्कवादः च अद्यापि खतरा वर्तते । डोवालः अपि अवदत् यत् भारतं इन्डोनेशिया च मिलित्वा विश्वाय महत् सन्देशं दातुं शक्नुवन्ति। इन्डोनेशिया सामाजिकसौहार्दस्य महत् उदाहरणम् अस्ति, यतः विश्वस्य बृहत्तमा मुस्लिमजनसंख्या अस्ति चेदपि अयं देशः पुरातनरीतिरिवाजैः सह सम्बद्धः अस्ति । सः अवदत् यत् पर्यटनम् अस्माकं द्वयोः देशयोः सहकार्यस्य महत्त्वपूर्णः सेतुः अभवत्। भारतात् लक्षशः जनाः इन्डोनेशियादेशस्य बाली गच्छन्ति । तथा च इन्डोनेशियादेशस्य जनाः ताजमहलं द्रष्टुं अत्र आगच्छन्ति
इन्डोनेशियादेशस्य राजनैतिककानूनीसुरक्षामन्त्री मोहम्मदमहफुदः भारतस्य भ्रमणं कुर्वन् अस्ति तेन सह २४ सदस्यानां प्रतिनिधिमण्डलम् अपि भारतम् आगतं अस्ति । एतेषु उलेमा, धार्मिकनेतारः च सन्ति सः भारतस्य धर्मगुरुभिः सह कट्टरतावादस्य चर्चां कृतवान् एतेषु जमीयतएउलेमाए हिन्द,लखनऊनगरस्य आसिफीमस्जिदेषु बोहरासमुदायस्य जनाः भागं गृहीतवन्तः । इन्डोनेशियायाः प्रतिनिधिमण्डलस्य विदेशमन्त्री एस. जयशंकरः अपि मिलितवान् अस्ति। सः प्रधानमन्त्री नरेन्द्रमोदीं च मिलयिष्यति।