
इजरायलस्य चलच्चित्रनिर्मातृणा द कश्मीर फाइल्स् इति पत्रिकायां कृतैः आक्षेपार्हटिप्पण्याभिः क्रुद्धः इजरायलराजदूतः चलच्चित्रनिर्मातारं आक्षेपं कृतवान् । सः अवदत् यत् इजरायलदेशेन सह उत्तमसम्बन्धस्य कारणात् तौ द्वौ अपि अत्र स्तः। एतादृशे सति एतादृशाः विषयाः अपमानजनकाः भवन्ति
भारते इजरायलराजदूतः नाओर् गिलोन् इजरायलस्य चलच्चित्रनिर्मातारं नादव लापिड् इत्यस्य द कश्मीर फाइल्स् इति विषये अपमानजनकं वचनं कृत्वा आक्षेपं कृतवान्। सः लापिड् इत्यस्मै चलच्चित्रसम्बद्धं वक्तव्यं तत्क्षणमेव क्षमायाचनां कर्तुं पृष्टवान् अस्ति । कृपया कथयन्तु यत् गोवानगरे भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे लापिड् निर्णायकमण्डलस्यप्रमुखः आसीत्। गोवानगरस्य भारतअन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य अन्तिमे दिने सः एतत् चलच्चित्रं प्रचारअश्लीलम् इति आह्वयत् । तस्य वक्तव्यस्य अपि भृशं आलोचना अभवत् ।
गिलोन् इत्यनेन उक्तं यत् सः स्वस्य कार्यस्य कृते देशवासिनः क्षमायाचनां कर्तव्यः इति। अस्य विषये गिलोन् अपि मुक्तपत्रं लिखितवान् अस्ति । अस्मिन् लापिड् इत्यस्मै सम्बोधयन् राजदूतः उक्तवान् यत् एतत् हिब्रूभाषायां नास्ति, यतः सः जानाति यत् तस्य भारतीयाः भ्रातरः भगिन्यः च एतत् बहु सम्यक् अवगन्तुं शक्नुवन्ति।
अस्मिन् विषये राजदूतः अनेकानि ट्वीट् अपि कृतवान् अस्ति। एकस्मिन् ट्वीट् मध्ये गिलोन् इत्यनेन उक्तं यत् ‘मया पूर्वमेव उक्तं यत् सः स्वस्य वचनस्य विषये लज्जितः भवेत्’ इति । सः स्वस्य ट्वीट् मध्ये लापिड् इत्यस्मै अवदत् यत् भारतस्य इजरायलस्य च सम्बन्धः वर्षेभ्यः कियत् गहनः अस्ति। सः लिखितवान् यत्, भारतस्य इजरायलस्य च सम्बन्धः अतीव सुदृढः अस्ति। यदि तेषां हानिः भवति तर्हि तेषां अपि तस्य भारं वहितुं भविष्यति। मानवः सन् सः मन्यते यत् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य आयोजकस्य समक्षं तस्य वक्तव्यस्य कृते तत्क्षणमेव क्षमायाचना कर्तव्या ।
गिलोन् इत्यनेन अपि उक्तं यत्, ‘भवता पूर्वं यत् कृतं तत् वक्तुं भवतः अधिकारः अस्ति, परन्तु भवतः स्वदेशे एव तत् कर्तुं शक्यते न तु अन्यदेशे।’ तदपि इजरायलस्य समीपस्थे देशे तत् करणं सर्वथा दोषपूर्णम्। भवतः तत् कर्तुं तथा वक्तुं आवश्यकता नासीत्। इजरायलराजदूतः अवदत् यत् यदि लापिड् इत्ययं विश्वासं करोति तर्हि भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य न्यायाधीशत्वं न स्वीकुर्यात् इति।
सः अपि अवदत् इजरायलदेशेन सह उत्तमसम्बन्धस्य कारणात् एव भारतेन भवन्तं स्वस्थानं प्रति आमन्त्रितम् । इजरायलराजदूतत्वात् भारतेन अपि अहम् अस्मिन् उत्सवे आमन्त्रितः आसीत् । गिलोन् अपि अवदत् यत् सः चलच्चित्रविशेषज्ञः नास्ति, परन्तु सः निश्चितरूपेण जानाति यत् यावत् कस्यापि ऐतिहासिकस्य विषयस्य विषये सद्बोधः ज्ञानं च न भवति तावत् तस्मिन् विषये आक्षेपार्हं वचनं न कर्तव्यम् इति। एतत् कृत्वा महत् मूल्यं दातव्यम् अस्ति।