
आतङ्कवादस्य प्रचारं कुर्वन् पाकिस्तानदेशः स्वयमेव आतङ्कवादिनः जाले पतितः अस्ति । आतङ्कवादिनः एव तस्य कृते कर्करोगः भवन्ति। नवीनतमः प्रकरणः आतङ्कवादीसङ्गठनस्य तहरीकएतालिबान् पाकिस्तानस्य (टीटीपी) अस्ति । टीटीपी इत्यनेन स्वस्य आतङ्कवादिनः पाकिस्ताने कुत्रापि आक्रमणं कर्तुं आदेशः दत्तः। शाहबाजसर्वकारेण सह तस्य युद्धविरामः समाप्तः इति वदति। कृपया कथयन्तु यत् इङ्ग्लैण्ड्क्रिकेट्दलम् अपि अस्मिन् समये पाकिस्ताने अस्ति । तत्र त्रिक्रीडायाः टेस्ट्-श्रृङ्खलायाः आरम्भः डिसेम्बर्मासस्य प्रथमदिनात् आरभ्य भविष्यति । परन्तु टीटीपी विषये सुरक्षासंस्थाः सचेष्टिताः सन्ति।
टीटीपी पाकिस्तानेन सह युद्धविरामं भङ्गयति इति वदति अस्य पृष्ठतः कारणं अस्ति यत् पाकिस्तानसर्वकारः अस्मिन् विषये कार्यवाही करोति। मुजाहिदानां विरुद्धं सैन्यकार्यक्रमः प्रचलति अतः तेषां आतङ्कवादिनः कुत्रापि आक्रमणं कर्तुं शक्नुवन्ति । टीटीपी इत्यनेन विज्ञप्तौ उक्तं यत् विभिन्नेषु क्षेत्रेषु मुजाहिदीन् (आतङ्कवादिनः) विरुद्धं प्रचलति सैन्यकार्यक्रमस्य कारणेन एतत् पदं स्वीकृतम्
सोमवासरे वायव्यपाकिस्ताने सुरक्षाबलैः सहसङ्घर्षे टीटीपीसेनापतिसहिताः दश आतङ्कवादिनः मृताः। खैबरपख्तुनख्वाप्रान्तस्य अशांतलक्की मारवाट्मण्डले तह्रिकएतालिबानपाकिस्तानस्य (टीटीपी) आतङ्कवादिनः सुरक्षाबलयोः च मध्ये मुठभेड़े टीटीपीसेनापतिः टीपुः अन्ये १० आतङ्कवादिनः च मारिताः। भयंकरसङ्घर्षे सुरक्षाबलानाम् आहतानाम् अपि वार्ता अस्ति, परन्तु वार्तालेखनसमयपर्यन्तं तस्य पुष्टिः कर्तुं न शक्तवती। अफगानिस्तानसीमातः आगच्छन्तः टीटीपी आतङ्कवादिनः सुरक्षाबलेन परितः आसन्, तदनन्तरं गोलीकाण्डः अभवत् । आतङ्कवादिनः अमेरिकीनाइट्विजनयन्त्रस्य (एनवीडी) उपकरणैः गुरुशस्त्रैः च पूर्णतया सुसज्जिताः आसन् ।
टीटीपी सम्पूर्णे पाकिस्ताने शरीयतशासनस्य कार्यान्वयनस्य आग्रहं करोति। २००७ तमे वर्षे अस्य स्थापना अभवत् । अस्य मुख्य उद्देश्यं सम्पूर्णे पाकिस्ताने इस्लामधर्मस्य कट्टरतापूर्वकं कार्यान्वयनम् अस्ति । टीटीपी पाकिस्तानी तालिबान् इति नाम्ना अपि ज्ञायते