
श्रीलङ्कानौसेना हिंस्रस्य आरोपेण २४ भारतीयमत्स्यजीविः गृहीताः भारतीयमत्स्यजीविनां पञ्च नौकाः अपि जप्ताः सन्ति। श्रीलङ्कादेशस्य सैन्यदलेन मंगलवासरे आधिकारिकवक्तव्यं प्रकाशितं यत् उत्तरजाफ्नाद्वीपसमूहे श्रीलङ्कादेशस्य जलप्रवेशं कृत्वा अवैधरूपेण हिंस्रं कृत्वा २४ भारतीयमत्स्यजीविनः गृहीताः।
उत्तरजाफ्नाद्वीपसमूहस्य करनगरतटस्य समीपे श्रीलङ्कानौसेनायाः श्रीलङ्कातटरक्षकस्य च संयुक्त कार्यक्रमेण सोमवासरे सायं मत्स्यजीविनः गृहीताः इति वक्तव्ये उक्तम्। पश्चात् तान् कङ्केसन्थुराई बन्दरगाहं नीत्वा मत्स्यनिरीक्षणालयाय अग्रे कार्यवाही कर्तुं समर्पिताःएतैः मत्स्यजीविभिः सह तेषां पञ्च नौकाः अपि जप्ताः सन्ति ।
अस्मिन् वर्षे अद्यावधि श्रीलङ्काजलक्षेत्रेषु शिकारस्य आरोपेण कुलम् २५२ भारतीयमत्स्यजीविः गृहीताः इति श्रीलङ्कानौसेना अवदत्। भारतस्य श्रीलङ्कायाः च सम्बन्धेषु मत्स्यजीविनां विषयः विवादास्पदः विषयः अस्ति । वस्तुतः तमिलनाडु श्रीलङ्कादेशात् पृथक् कृत्वा संकीर्णः जलपट्टः पाल्कजलसन्धिः उभयदेशानां मत्स्यजीविनां समृद्धं मत्स्य-क्षेत्रम् अस्ति । समये समये अन्तर्राष्ट्रीयसमुद्रीसीमारेखां लङ्घयित्वा श्रीलङ्काजलक्षेत्रे मत्स्यपालनं कृत्वा श्रीलङ्कादेशस्य अधिकारिभिः भारतीयमत्स्यजीविनां गृहीतस्य प्रकरणाः अभवन्