
पञ्जाबहरियाणाउच्चन्यायालयेन फरीदाबादनगरस्य परिवारन्यायालयेन पारितस्य तलाकआदेशस्य विरुद्धं पतिस्य अपीलं खारिजं कृतम्, तत् पत्नीं प्रति क्रूरं मन्यते, यया पतिकार्यालये बहुवारं शिकायतया राजीनामा दातुं बाध्यं कृतम्।
पञ्जाबहरियाणाउच्चन्यायालयेन तलाकप्रकरणे महत्त्वपूर्णा टिप्पणी कृता अस्ति। उच्चन्यायालयेन पतिकार्यालयं प्रति शिकायतपत्रं प्रेषयित्वा पुत्रीयाः पुरतः अपमानं करणं क्रूरता इति विचार्य तलाकस्य आदेशस्य विरुद्धं अपीलं निरस्तं कृतम्।
पञ्जाब-हरियाणा-उच्चन्यायालये याचिकां दाखिलं कुर्वन्ती पत्नी अवदत् यत् १९९२ तमे वर्षे यूपीराज्यस्य आगरानगरे विवाहः अभवत् । तस्याः पतिना परिवारन्यायालये तलाकस्य याचिका दाखिला आसीत् यत् विवाहात् १९९३ तमे वर्षे तेषां पुत्री अभवत् इति। पत्नी प्रायः कन्यायाः पुरतः भर्तुः अपमानं करोति स्म। पत्नी हरियाणा हरिजन कल्याण निगमे कार्यं कुर्वती ३० सहस्रं वेतनं प्राप्नोति पतिः स्नातकः निजीकम्पनीयां कार्यं करोति। पत्नी बहुधा भर्तुः अल्पार्जनस्य विषये उपहासयति स्म ।
पत्नी भर्तुःविरुद्धं अनेकाःअपराधप्रकरणाः अङ्गीकृतवती, येषुसः निर्दोषः अभवत्। अस्य आधारेणपरिवारन्यायालयः भर्तुः याचिकां स्वीकृत्य तलाकस्य आदेशं निर्गतवान् एतस्य आदेशस्य आव्हानं कुर्वती पत्नी उच्चन्यायालये अवदत् यत् विवाहानन्तरं तस्याः पतिः एव तां निरन्तरं यातनाम् अयच्छत्, दहेजार्थं च पीडयति स्म, पतिः तु अवदत् यत् तस्य पत्नी तस्य कम्पनीं प्रति बहुवारं शिकायतपत्राणि प्रेषयति स्म, यस्य कारणात् तस्य राजीनामा दातव्यः आसीत् .
उच्चन्यायालयेन सर्वेषां पक्षानाम् श्रवणं कृत्वा उक्तं यत् पत्रैः सिद्धं भवति यत् तेषां कारणात् पतिः आजीविकायाः हानिम् अकरोत्। अपि च कन्यायाः पुरतः अपमानं कर्तव्यम् आसीत् भार्यायाः सर्वेषु अपराधशिकायतया पतिः निर्दोषः सिद्धः अभवत् भार्यायाः व्यवहारस्य कारणात् तस्याः भर्तुः एतावत् दुःखं भवितुमर्हति स्म। एतादृशे सति पत्नीं पतिं प्रति क्रूरं मन्य उच्चन्यायालयेन परिवारन्यायालयस्य आदेशे मुद्रणं कृत्वा भार्यायाः अपीलं अङ्गीकृतम्