
अष्टमश्रेणीयाः छात्राणां पुटयोः कण्डोमः। कक्षायां ‘अहं त्वां प्रेम करोमि’ इति वदन् शिक्षकं चिडयन्तः बालकाः। मोबाईलेन घण्टाभिः यावत् अश्लीलचित्रं दृष्ट्वा एकः नाबालिगः आसपासस्य १० वर्षीयायाः बालिकायाः बलात्कारं कृतवान् । तं मारयित्वा मृत्युं आत्महत्या इव कर्तुं प्रयत्नः। अश्लीलचित्रदर्शनस्य व्यसनिनः ९ वी १० कक्षायाः बालकानां संलग्नता। मोबाईलस्य उपयोगं न कृत्वा बालिका आत्महत्याम् करोति एतानि सर्वाणि अद्यतनघटनानि सन्ति। एताः घटनाः भयङ्कराः सन्ति। किन्तु बालकानां किं भवति ? एताः घटनाः प्रत्येकस्य मातापितुः चिन्ताम् वर्धयितुं गच्छन्ति। विशेषं तु एतत् यत् एतेषु सर्वेषु घटनासु एकं वस्तु सामान्यम् अस्ति चलचित्रम्।
अष्टम नवम दश कक्षायाः छात्राणां पुटयोः कण्डोमः गर्भनिरोधकगोल्यः एषा घटना कर्नाटकस्य बेङ्गलूरुनगरस्य अस्ति बालकाः मोबाईलफोनान् गोपयित्वा विद्यालयं प्रति आनयन्ति इति शिकायतया प्राप्ता तदनन्तरं यदा अनेकेषु विद्यालयेषु बालकानां पुटस्य परीक्षणं कृतम् तदा एतादृशाः वस्तूनि प्राप्तानि येन आश्चर्यं जनयिष्यति। अष्टमस्य, नवमस्य, दशमस्य च कक्षायाः छात्राणां पुटयोः कण्डोम, गर्भनिरोधकगोल्यः, सिगरेट्, लाइटर, श्वेतकरः इत्यादीनि वस्तूनि प्राप्तानि प्रायः ८० विद्यालयेषु बालकानां पुटस्य अन्वेषणं कृतम् बालस्य पुटके गर्भनिरोधकगोल्यः प्राप्ताः केषाञ्चन पुटकेषु जलपुटैः पूरितं मद्यं प्राप्तम् दशमवर्गस्य छात्रस्य पुटस्य अन्तः कण्डोमः प्राप्तः तत्क्षणमेव विद्यालयैः अभिभावकानां कृते सूचनाः निर्गताः। बालकानां निलम्बनस्य स्थाने विद्यालयेन परामर्शस्य सल्लाहः दत्तः अस्ति।
अधुना छत्तीसगढे १७ वर्षीयस्य नाबालिगस्य कृत्यं पश्यन्तु रायपुरपुलिसः अस्याः घटनायाः विषये सूचनां दत्तवान्बेमेतारा एकः नाबालिगः घण्टाभिः यावत् मोबाईल फोने अश्लील चलच्चित्रं पश्यति स्म । सः जानाति स्म यत् परिसरे निवसन्ती १० वर्षीयः बालिका गृहे एकाकी अस्ति यतः तस्याः मातापितरौ कार्यं कर्तुं गतवन्तौ। अश्लीलचित्रं दृष्ट्वा सः चटपटीद्वारा समीपस्थं गृहं प्रविष्टवान् तत्र प्रथमं १० वर्षीयां बालिकां बलात्कृत्य ततः गले गले मृत्यौ तदनन्तरं सः बालिकायाः मृतशरीरं वेणुना लम्बितवान् यत् सा आत्महत्याम् अकरोत् अथवा भूलवशं लम्बयित्वा प्राणान् त्यक्तवती।
घटना हैदराबादस्य अस्ति नवम दशम कक्षायां पठन्तैः ५ बालकैः नाबालिग-बालिकायाः सामूहिकबलात्कारः कृतः एतस्य घटनायाः चलच्चित्रं मोबाईल कैमरेण कृतम् एषा घटना अगस्तमासस्य अस्ति किन्तु बालिकायाः परिवारजनाः कतिपयदिनानि पूर्वं एतस्य विषये ज्ञातवन्तः, तदनन्तरं सोमवासरे ते प्राथमिकपत्रं कृतवन्तः। पञ्चसु अभियुक्तेषु ३ १० कक्षायाः छात्राः सन्ति, तेषां आयुः १५ वर्षाणि च अस्ति शेषौ अभियुक्तौ १४ वर्षीयौ नवमवर्गे अध्ययनं कुर्वन्तौ स्तः पीडिता बालिका १७ वर्षीयः अस्ति, सा दशमश्रेण्यां पठति। एते बालकाः मोबाईले अश्लीलवीडियोदर्शनस्य व्यसनं कृतवन्तः इति पुलिसैः उक्तम्। सः पीडितेन सह परिचितः आसीत् अगस्तमासे १० दिवसेषु एते बालकाः पीडितायाः सह २ वारं सामूहिकबलात्कारं कृतवन्तः तस्याः विडियो अपि निर्मितवन्तः । कतिपयदिनानि पूर्वं एते बालकाः व्हाट्सएप् इत्यत्र सामूहिकबलात्कारस्य विडियो साझां कृतवन्तः, तदनन्तरं बालिकायाः परिवारजनाः तस्य विषये ज्ञातवन्तः। सर्वे अभियुक्ताः गृहीताः सन्ति।
अद्यैव मेरठस्य डॉ. राममनोहर मेमोरियल इन्टर कॉलेज इत्यस्य एकः विडियो सोशल मीडियायां वायरल् अभवत्। महिलाशिक्षिका कक्षायां पाठयति। अपरपक्षे बालकानां समूहः ‘अहं त्वां प्रेम करोमि जान’ इति वदन् तं टीसयति एतेषु एकः बालकः मुखेन लॉलीपॉपं धारयति दुष्टाः बालकाः महिलाशिक्षिकायाः भिडियो निर्माय तां मोबाईलकैमरे द्रष्टुं याचन्ते कक्षायां बालिकाः अपि सन्ति, येषु अधिकांशः बालकानां शिक्षकस्य विषये टिप्पणीं दृष्ट्वा हसन्तः दृश्यन्ते। कक्षायाः बहिः एकः भिडियो अपि वायरल् अभवत् यस्मिन् दुष्टाः शिक्षकस्य विडियो निर्मायन्ते इति श्रूयते। सामाजिकमाध्यमेषु एषः भिडियो वायरल् जातः ततः परं शिक्षकः अशिष्टबालानां विरुद्धं शिकायतां कृतवान्, तदनन्तरं तेषां गृहीतत्वं कृतम्।
बिहारस्य कैमूर्नगरे एकस्य नाबालिगस्य कक्षायां पठन्तैः बालकैः सामूहिकबलात्कारः कृतः १४ वर्षीयः बालिका शौचार्थं गृहात् बहिः आगता आसीत् अत एव तस्याः कक्षायां अध्ययनं कुर्वन्तौ बालकौ सहितौ ४ बालकाः तां बलात् निर्जनक्षेत्रे कर्षयित्वा सामूहिकबलात्कारं कृतवन्तः। घटनासमये यदा कश्चन व्यक्तिः तत्र आगतः तदा अभियुक्तः पलायितवान् पीडिता चिन्तितवती यत् सः पुरुषः तां तारयिष्यति परन्तु सः तां बलात्कारमपि कृतवान् सः पुरुषः एकस्याः प्राथमिकविद्यालयस्य मुख्याध्यापकः आसीत् । न केवलं एतत्, बलात्कारस्य अनन्तरं सः पुरुषः अपि बालिकां स्वगृहं नीत्वा तस्याः मातापितरौ अवदत् यत् तेषां बालिकायाः बालकस्य सामूहिकबलात्कारः ४ बालकैः क्रियते सः तां तारितवान् इति। वैसे, अस्मिन् सन्दर्भे कोऽपि मोबाईल सम्पर्कः न प्राप्तः ।
मोबाईलफोनेन बालकानां बाल्यकालः अपहृतः अस्ति क्रीडा इत्यादीनां बहिः क्रियाकलापानाम् समाप्तिः अभवत् तस्य स्थानं मोबाईलफोनाः गृहीतवन्तः अतः केचन बालकाः अश्लीलचित्रस्य अथवा गेमिंगव्यसनस्य शिकाराः भवन्ति अस्मिन् वयसि विपरीतलिंगं प्रति आकर्षणं स्वाभाविकं किन्तु मोबाईलफोनस्य दुरुपयोगात् बालकाः विकृतिं प्राप्नुवन्ति अपराधं च कुर्वन्ति। एतदतिरिक्तं बालानाम् अल्पवयसि सिगरेट्मद्य मादक द्रव्य व्यसनम् अपि चिन्ताजनकम् अस्ति ।