
ब्रिटेनस्य जनगणनायाः आँकडानुसारं विगतदशवर्षेषु ईसाई जनानाम् जनसंख्यायां तीव्रगत्या न्यूनता अभवत् यदा तु मुसलमानानां जनसंख्यायां वृद्धिः अभवत् तस्मिन् एव काले ये जनाः स्वं कस्यापि धर्मस्य न घोषितवन्तः तेषां जनसंख्यायां महती वृद्धिः अभवत् ।
ब्रिटेनदेशे प्रबलस्य ईसाईधर्मस्य जनसंख्या तीव्रगत्या न्यूनीभवति, मुसलमानानां जनसंख्या तु तीव्रगत्या वर्धमाना अस्ति।मंगलवासरे प्रकाशितस्य जनगणनाप्रतिवेदनस्य अनुसारं ४६.२ प्रतिशतं अर्थात् इङ्ग्लैण्ड् वेल्सदेशयोः २७.५ मिलियनजनाः स्वं ईसाईधर्मस्य वर्णनं कृतवन्तः यूके देशस्य राष्ट्रियसांख्यिकीयकार्यालयस्य (ओएनएस) अनुसारं २०११ तमे वर्षे क्रिश्चियनजनसंख्यायां २०११ तमस्य वर्षस्य आँकडानां तुलने १३.१ प्रतिशतं न्यूनता अभवत् यदा तु मुसलमानानां जनसंख्या १० वर्षेषु ४.९ प्रतिशतं वर्धिता अस्ति ।
सम्प्रति ब्रिटेनदेशे ३९ लक्षं मुसलमाना: निवसन्ति, येषां भागः कुलजनसङ्ख्यायाः ६.५ प्रतिशतं भवति जनगणनाप्रतिवेदनानुसारं हिन्दुजनसंख्या १० लक्षं भवति २०११ तमे वर्षे हिन्दुजनानाम् जनसंख्यादरः १.५ प्रतिशतं आसीत्, यत् अधुना १.७ इत्येव वर्धितम् अस्ति । तस्मिन् एव काले सिक्खानां जनसंख्या पञ्चलक्षं २४ सहस्रं, बौद्धसमुदायस्य द्विलक्षं ७३ सहस्रं, यहूदीनां द्विलक्षं ७१ सहस्रं च अस्ति ।
अपरपक्षे अत्यन्तं आश्चर्यंयत् प्रायः द्वौ कोटिद्वयं २० लक्षं जनाः स्वधर्मस्य घोषणां न कृतवन्तः । गतजनगणनायाः आँकडानुसारम् अस्मिन् समये एतादृशानां जनानां १२ बिन्दुः बम्परवृद्धिः अभवत् ।
चर्च आफ् यॉर्कस्य प्रमुखः स्टीफन् कोट्रेलः अस्मिन् प्रतिवेदने अवदत् यत् कालान्तरे ख्रीष्टियानानां जनसंख्या तीव्रगत्या न्यूनीभवति इति न आश्चर्यम्। परन्तु सः अपि अवदत् यत् यूरोपे जीवनव्ययसंकटस्य युद्धस्य च सामनां कुर्वन्तः जनाः अद्यापि आध्यात्मिकतायाः समर्थनं प्राप्तुं प्रवृत्ताः भविष्यन्ति।
अपरपक्षे नास्तिकानां अधिकारानां विषये कथयति मानववादी इति समूहस्य मुख्यकार्यकारी एण्ड्रयू कोप्सनः अवदत् यत् धर्मसम्बद्धेषु विषयेषु सर्वकारेण स्वनीतिषु परिवर्तनं कर्तव्यम् इति। एतेषु विषयेषु चर्च आफ् इङ्ग्लैण्ड् इत्यस्य धार्मिकविद्यालयानाम् च सर्वकारस्य समर्थनम् अन्तर्भवति
एण्ड्रयू इत्यनेन उक्तं यत् विश्वस्य एकमात्रः देशः इरान् देशः अस्ति यत्र धर्मनेतारः अपि महासभायां मतदानार्थं समाविष्टाः सन्ति सः अवदत् यत् एषा जनगणनाप्रतिवेदनं जनान् निद्राद् जागृत्य समाजे धर्मस्य भूमिकायाः पुनर्विचारं कर्तुं गच्छति।
तस्मिन् एव काले भारतस्य प्रथमस्य हिन्दुप्रधानमन्त्री ऋषिसुनकस्य प्रवक्ता अस्याः जनगणनाप्रतिवेदनस्य विषये अवदत् यत् ब्रिटेनदेशः विविधतापूर्णः देशः अस्ति यस्य स्वागतं कर्तव्यम्।
कृपया कथयन्तु यत् अस्मिन् जनगणनाप्रतिवेदने केवलं ब्रिटेन वेल्स देशयोः जनाः एव समाविष्टाः सन्ति स्कॉटलैण्ड्उत्तर आयर्लैण्ड्देशयोः आँकडानि पृथक् पृथक् प्रकाशितानि सन्ति ।
प्रतिवेदनानुसारं २०११ तमस्य वर्षस्य तुलने श्वेतसमाजात् आगतानां जनानां जनसंख्यायां न्यूनता अभवत् । २०११ वर्षस्य तुलने २०२१ तमे वर्षे स्वं श्वेतवर्णं वर्णयन्तः जनानां संख्यायां पञ्चलक्षं न्यूनता अभवत् ।
तस्मिन् एव काले एतेषु श्वेतवर्णीयेषु स्वं ब्रिटिश इति वर्णयन्तः जनाः अपि षड् प्रतिशतं न्यूनतां प्राप्तवन्तः यदा अन्यदेशात् आगत्य तत्र निवसन्तः श्वेतवर्णीयाः जनानां संख्यायां वृद्धिः अभवत् तस्मिन् एव काले श्वेतवर्णीयजनानाम् अनन्तरं अधिकांशजना: एशियाई, एशियाई ब्रिटिश, एशियाई वेल्श इति स्वस्य उत्पत्तिं कथितवन्तः।