
अमेरिकी रक्षाविभागस्य पञ्चकोणस्य प्रतिवेदने चीनदेशः कथं अमेरिकादेशं विश्वस्य बृहत्तमा महाशक्तिः इति आव्हानं दातुम् इच्छति इति उक्तम्अत एव सः परमाणुशस्त्राणां भण्डारं निरन्तरं वर्धयितुं कार्यं कुर्वन् अस्ति। आगामिदशके चीनदेशः स्वस्य परमाणुशक्तेः आधुनिकीकरणं विस्तारं च कर्तुं लक्ष्यं धारयति ।
अमेरिकी रक्षाविभागस्य पञ्चदशपक्षतः चीनदेशस्य विषये एकः आश्चर्यजनकः प्रतिवेदनः प्रकाशितः अस्ति। अस्मिन् प्रतिवेदने २०३५ तमे वर्षे चीनदेशः प्रायः १५०० परमाणुशस्त्राणां भण्डारं सज्जीकरिष्यति इति दावाः कृताः । सम्प्रति चीनदेशे ४०० परमाणुशस्त्राणि सन्ति । एवं प्रकारेण चीनदेशः आगामिषु १२ वर्षेषु दुगुणवेगेन कार्यं करिष्यति ।
पञ्चदशपक्षः काङ्ग्रेससमित्याः समक्षं प्रदत्तस्य वार्षिकप्रतिवेदने चीनस्य महत्त्वाकांक्षी सैन्ययोजनां उजागरितवान् । पञ्चदशपक्षः अवदत् यत् चीनदेशस्य लक्ष्यं आगामिदशके स्वस्य परमाणुशक्तिं आधुनिकीकरणं विस्तारं च कर्तुं वर्तते।
चीनदेशः कथं अमेरिकां विश्वस्य बृहत्तमा महाशक्तिः इति आव्हानं दातुम् इच्छति इति पञ्चदशपक्षेण प्रतिवेदने उक्तम् अत एव सः परमाणुशस्त्राणां भण्डारं निरन्तरं वर्धयितुं कार्यं कुर्वन् अस्ति।
पञ्चदशकस्य प्रतिवेदने उक्तं यत् चीनदेशः स्थलात्, समुद्रात्, वायुतः च प्रक्षेपणीयानां परमाणुशस्त्राणां संख्यां निरन्तरं वर्धयति। एतेन सह अस्य कृते आवश्यकानि आधारभूतसंरचनानि सज्जीकर्तुं अपि प्रवृत्ता अस्ति ।
चीनदेशः अपि द्रुतप्रजनकअभियात्रिकाणां, पुनः संसाधन एककानां च निर्माणेन प्लुटोनियम विच्छेदनं कृत्वा परमाणुशस्त्राणि सज्जीकरोति चीनदेशेन २०२१ तमे वर्षे अपेक्षितापेक्षया अधिकानि परमाणुशस्त्राणि सज्जीकृतानि सन्ति ।
२०३५ तमे वर्षे चीनदेशस्य सेनायाः पूर्णतया आधुनिकीकरणस्य, राष्ट्रियसुरक्षायाः सुदृढीकरणस्य च योजना अस्ति इति प्रतिवेदने उक्तम् अस्ति । यदि चीनदेशः एतादृशेन वेगेन स्वस्य परमाणुक्षमतां वर्धयति तर्हि २०३५ तमे वर्षे प्रायः १५०० परमाणुशस्त्राणि सज्जीकरोति ।
एकः वरिष्ठःरक्षाधिकारी अवदत् यत् चीनस्य रणनीतिः अस्ति यत् सः आन्तरिकविदेशनीतिभिः स्वस्य राष्ट्रियशक्तिं विस्तारयितुं शक्नोति येन सः वैश्विकमञ्चे अधिकं सुदृढं कर्तुं शक्नोति।
सः अवदत् यत् चीनदेशः अन्तर्राष्ट्रीयरूपेण स्वसेनायाः उपयोगं करोति। आगामिषु काले अमेरिकादेशस्य सुरक्षासंस्थानां कृते एतत् बृहत्तमं आव्हानं भवितुम् अर्हति। चीनदेशः निरन्तरं वदति यत् तस्य शस्त्राणि स्वस्य रक्षणार्थं सन्ति किन्तु तत् न सः जगति स्वस्य भयं निर्मातुं शस्त्रसञ्चयं निरन्तरं वर्धयति, यस्मिन् समुद्रात्, वायुतः, स्थलात् च मारयितुं भयानकाः परमाणुशस्त्राणि सन्ति
ताइवानदेशे चीनदेशस्य कूटनीतिक आर्थिक राजनैतिक सैन्य दबावस्य अपि उल्लेखः अस्मिन् प्रतिवेदने कृतः अस्ति २०२१, २०२२ च वर्षेषु चीनदेशेन ताइवानदेशे कथं सैन्यदबावः वर्धितः इति कथितम्, विशेषतः नैन्सी पेलोसी इत्यस्याः ताइवानदेशस्य भ्रमणकाले।
पञ्चदशसङ्घस्य प्रतिवेदने युद्धसहितस्य अन्येषां केषाञ्चन महत्त्वपूर्णपक्षेषु अपि चर्चा कृता अस्ति ।