
विश्वस्य समक्षं नूतनं खतरा आगतं यत् कोरोनामहामारीतः महता कष्टेन पुनः स्वस्थः अभवत्। वस्तुतः वैज्ञानिकाः रूसदेशे ४८ सहस्रवर्षेभ्यः पुरातनस्य ज़ॉम्बी वायरसस्य आविष्कारं कृतवन्तः अयं विषाणुः अतीव भयङ्करः अस्ति अस्य विषये विशेषज्ञाः भारतसहिताः विश्वस्य सर्वान् देशान् चेतवन्तः।
प्रकाशयति
रूसदेशे समग्रविश्वस्य कृते अन्यत् महत् संकटं उत्पन्नम् अस्ति!
वैज्ञानिकाः सहस्रवर्षेभ्यः रूसीसरोवरे दग्धस्य ज़ॉम्बी वायरसस्य आविष्कारं कृतवन्तः
भारतसदृशेन देशे आगामिषु काले महामारीनां कृते महतीं सज्जतां कर्तव्यं भविष्यति।
अतः किं जगत् अन्यस्य महामारीयाः कगारस्य उपरि स्थितम् अस्ति ? यदा विश्वं कोरोना वायरसस्य आतङ्कात् पुनः स्वस्थतां प्राप्नोति इति भासते, तदा अधुना नूतन वायरसस्य आगमनस्य वार्ता कम्पनं जनयितुं गच्छति। वस्तुतः वैज्ञानिकाः ज़ॉम्बी वायरसं जीवितं कृतवन्तः यत् रूसस्य हिमक्षेत्रे ४८ सहस्रवर्षेभ्यः दफनम् आसीत् । एषः भयानकः विषाणुः सहस्रवर्षपूर्वं रूसदेशस्य एकस्मिन् सरोवरे दफनः आसीत् । परन्तु अधुना तस्य ‘जीवितस्य’ अनन्तरं भारतसदृशानां देशानाम् अपि महती संकटघण्टा अस्ति।
भारतं वैश्विकतापस्य विषये विश्वं चेतयति स्म । कथ्यते यत् यदि विश्वे वर्धमानस्य तापस्य कारणेन रूस साइबेरिया देशयोः जमेन हिमः द्रवति तर्हि विश्वे कोलाहलः भविष्यति। ज़ॉम्बीवायरसः एतावत् खतरनाकः अस्ति यत् सः लघुकोशिकीयजीवानां अपि संक्रमणं करोति ।
अधुना प्रश्नः उत्पद्यते यत् भारतसदृशैः देशैः अस्य कृते कीदृशाः सज्जताः करणीयाः भविष्यन्ति? वस्तुतः कोरोना पश्चात् आगामि महामारी दंशं अन्वेष्टुं जगत् इदानीं व्यस्तम् अस्ति। भारतसदृशाः देशाः अपि एतादृशैः विषाणुभिः सह निवारणं कर्तुं समर्थाः सन्ति । परन्तु कोरोना जगति यत् दुःखदं दुःखं दत्तवान् तत् भयङ्करं आसीत्। यद्यपि, ज़ॉम्बी-वायरसस्य खतरा अद्यापि वास्तविकं नास्ति, परन्तु अस्माभिः प्रत्येकस्मिन् स्तरे सज्जता कर्तव्या।
भारतसदृशाः देशाः अपि वैश्विकतापस्य जोखिमे सन्ति सुन्दरबनप्रदेशस्य भागः डुबन्तः भवति । एतदतिरिक्तं मुम्बईनगरस्य विषये अपि बहवः भविष्यवाणयः कृताः सन्ति । विकसितदेशाः विकासशीलदेशान् दोषं ददति । परन्तु एतत् संकटम् अधुना एतावत् विशालं जातम् यत् आगामिसमये भारतसहितस्य विश्वस्य सर्वेभ्यः देशेभ्यः कष्टानां सामना कर्तव्यः भवेत् ।
अस्य घातकस्य विषाणुस्य विषये ज्ञातव्यम्
अयं ज़ॉम्बीविषाणुः रूसदेशस्य एकस्मिन् सरोवरे सहस्राणि वर्षाणि यावत् दफनः आसीत् । वैज्ञानिकाः अस्य विषाणुस्य नाम पाण्डोरावायरस शोफ इति कृतवन्तः । अस्य आविष्कारस्य विषये अद्यापि कोऽपि सूचना प्रकाशिता नास्ति ।
फ्रान्सदेशस्य राष्ट्रियवैज्ञानिकसंशोधनकेन्द्रस्य दलेन हिमे निहितानाम् दर्जनशः विषाणुनां उल्लेखः कृतः आसीत्, येषां विषये विश्वं न जानाति अस्मिन् ज़ॉम्बीवायरसः अपि अन्तर्भवति अयं विषाणुः ४८,५०० वर्षाणि पुरातनः अस्ति २०१३ तमे वर्षे अस्मिन् एव दलेन ३०,००० वर्षाणि पुरातनः विषाणुः ज्ञातः
वैश्विकतापस्य कारणेन विश्वस्य अनेकेषु भागेषु जमेन हिमस्य द्रवणं भवति एतेन नूतनं संकटं सृज्यते तेषु ज़ॉम्बीवायरसः अपि अन्यतमः अस्ति । एतेषु जीवाणुषु खतरनाकाः कीटाणुः भवितुम् अर्हन्ति ।