
चीनदेशः हिन्दमहासागरे स्वस्य वर्चस्वं वर्धयितुं बृहत्प्रमाणेन सैन्यकेन्द्रस्य निर्माणस्य योजनां कार्यान्वितुं आरब्धवान् अस्ति । भारतस्य समीपस्थे श्रीलङ्का, पाकिस्तान, थाईलैण्ड् इत्यादिषु देशेषु चीनदेशः स्वस्य सैन्यकेन्द्राणि निर्मातुम् इच्छति। न केवलम् एतत्, अमेरिकादेशः अपि गल्वन्-घटनायाः विषये चेतावनीम् अयच्छत्
प्रकाशयति
चीनस्य नौसेना भारतेन सह समीपस्थे हिन्दमहासागरसमुद्रक्षेत्रे पनडुब्बीनि नियोजितवती अस्ति।
एतत् एव न, चीनदेशः बीआरआइ अन्तर्गतं हिन्दमहासागरे अनेकेषु विदेशीयबन्दरगाहेषु प्रवेशं प्राप्तवान् ।
अमेरिकी रक्षामन्त्रालयेन पञ्चकोणेन प्रकाशितेन २०२२ तमे वर्षे चीनसैन्यशक्तिप्रतिवेदने एतत् प्रकाशितम् ।
दक्षिणचीनसागरस्य अनन्तरं चीनस्य नौसेना इदानीं हिन्दमहासागरं प्रति दृष्टिपातं कृत्वा भारतसमीपे अस्मिन् समुद्रक्षेत्रे पनडुब्बीः नियोजितवती अस्ति न केवलम् एतत् चीनदेशः हिन्दमहासागरे अनेकेषु विदेशीयबन्दरगाहेषु प्रवेशं प्राप्तवान्, येषां सैन्यदृष्ट्या लाभं ग्रहीतुं शक्नोति अमेरिकी रक्षामन्त्रालयेन पञ्चगङ्गेन प्रकाशितेन २०२२ तमे वर्षे चीनसैन्यशक्तिप्रतिवेदने एतत् प्रकाशितम् अस्ति । एतत् एव न, भारतेन सह गल्वान् हिंसायाः अनन्तरं चीनदेशः अपि अमेरिकादेशं चेतवति स्म । चीनदेशः अवदत् यत् अमेरिका भारतेन सह विवादात् दूरं तिष्ठेत्।
न केवलम् एतत्, चीनीयसेना स्वस्य पारम्परिकशक्तिवर्धनार्थं निरन्तरं प्रवृत्ता इति अस्मिन् प्रतिवेदने प्रकाशितम् अस्ति । ड्रैगन इत्यनेन न केवलं स्वस्य परमाणुशक्तेः आधुनिकीकरणस्य प्रक्रियायाः त्वरितता कृता अपितु तस्याः विविधतां विस्तारं च कृतम् एतदतिरिक्तं चीनदेशः अन्तरिक्षे, साइबर अन्तरिक्षे च अतीव शीघ्रं स्वक्षमताम् अपि वर्धयति । चीनदेशः २०२७ तमे वर्षे ताइवानदेशस्य एकीकरणस्य दृष्टिम् आकर्षयति।
अस्मिन् प्रतिवेदने पञ्चदशपक्षेण प्रकाशितं यत् चीनस्य सैन्यं कम्बोडिया, थाईलैण्ड्, सिङ्गापुर, इन्डोनेशिया, पाकिस्तान, श्रीलङ्का, यूएई, केन्या, सेशेल्स्, इक्वेटोरियल गिनी, तंजानिया, अङ्गोला, ताजिकिस्तानदेशेषु सैन्यकेन्द्रनिर्माणस्य योजनां विचारयति यदि चीनदेशः एतत् करोति तर्हि दक्षिणचीनसागरात् आफ्रिकापर्यन्तं समुद्रे लालसेनायाः वर्चस्वं बहु वर्धते। चीनसैन्येन नामिबिया, वानुअतु, सोलोमनद्वीपेषु सैन्यसुविधानिर्माणार्थं प्रयत्नाः पूर्वमेव वर्धिताः सन्ति ।
पञ्चदशपक्षेण उक्तं यत् चीनदेशः कम्बोडियादेशे रीम नौसेनास्थानकं निर्माति यत् भारत प्रशांतक्षेत्रे चीनसैन्यस्य प्रथमः सैन्यकेन्द्रः भविष्यति एतेन यत्र हिन्दमहासागरे चीनसेनायाः व्याप्तिः सुदृढा भविष्यति, तत्र विदेशेषु सैन्यकेन्द्रं निर्माय स्वसैन्यक्षमतायां विविधतां कर्तुं समर्था भविष्यति एतस्मिन् समये पञ्चदशपक्षेण अपि उक्तं यत् चीनदेशेन अमेरिकादेशः भारतेन सह तस्य सम्बन्धे हस्तक्षेपं न कर्तव्यम् इति चेतवति। अमेरिकीकाङ्ग्रेस पक्षे प्रस्तुते प्रतिवेदने पञ्चदशपक्षः अवदत् यत् वास्तविकनियन्त्रणरेखायाः समीपे भारतस्य स्वस्य स्थापनस्य मध्यं चीनदेशस्य अधिकारिणः संकटस्य गम्भीरताम् न्यूनीकर्तुं प्रयतन्ते।
चीनेन एतदपि बोधितं यत् चीनस्य अभिप्रायः सीमायां स्थिरतां स्थापयितुं भारतेन सह द्विपक्षीयसम्बन्धस्य अन्यक्षेत्रेषु क्षतिं परिहरितुं च स्थगितात्। चीनस्य सैन्यनिर्माणक्षमतायाः विषये पञ्चदशपक्षः अवदत् यत्, “चीनगणराज्यं तनावान् न्यूनीकर्तुं इच्छति येन भारतं अमेरिकादेशस्य समीपं न गच्छति” इति। पीआरसी अधिकारिभिः अमेरिकी अधिकारिभ्यः चेतावनी दत्ता यत् ते भारतेन सह पीआरसी सम्बन्धेषु हस्तक्षेपं न कुर्वन्तु।’ पञ्चदश सङ्घः अपि अवदत् यत् पीएलए सङ्घः चीन भारत सीमायाः एकस्मिन् खण्डे सम्पूर्णे २०२१ तमवर्षे सैनिकनियोजनं निर्वाहयिष्यति तथा च एलएसी सङ्गमे आधारभूतसंरचनानां निर्माणं निरन्तरं कृतम् अस्ति।