
युक्रेनयुद्धस्य कारणेन रूसविरुद्धं प्रचलति आर्थिकप्रतिबन्धानां कारणात् तस्य बहवः उद्योगाः आर्थिकसंकटस्य सामनां कुर्वन्ति । एतादृशे परिस्थितौ रूसदेशः भारतात् विशेषसाहाय्यम् आग्रहितवान् अस्ति । रूसदेशेन भारतेन कार विमानस्य भागाः सहितं ५०० तः अधिकानि वस्तूनि निर्यातयितुं अनुरोधः कृतः । परन्तु अस्य विषये उभयदेशेभ्यः आधिकारिकं पुष्टिः न कृता ।
अमेरिकासहितैः अनेकैः पाश्चात्यदेशैः निर्गतानाम् आर्थिकप्रतिबन्धानां मध्ये रूसदेशः भारतात् विशेषसहायतां याचितवान् । रूसदेशेन भारतेन ५०० तः अधिकाः एतादृशाः उत्पादाः निर्यातयितुं कथिताः येषु कारस्य, रेलयानस्य, विमानस्य च भागाः सन्ति । परन्तु भारतात् रूसदेशात् वा अस्मिन् विषये अद्यापि आधिकारिकपुष्टिः न कृता ।
एतेषु कति उत्पादेषु भारतं रूसदेशं निर्यातयिष्यति इति रूसदेशेन प्रेषितसूचौ स्पष्टं न भवति। परन्तु भारतसर्वकारस्य सूत्रेषु रूसस्य एतत् आग्रहं ‘असामान्यम्’ इति उक्तम् अस्ति ।
तस्मिन् एव काले भारतम् अपि एतत् आग्रहं अवसररूपेण पश्यति। एषः सौदाः रूसदेशेन सह वर्धमानस्य व्यापारघातस्य न्यूनीकरणे साहाय्यं करिष्यति परन्तु एतेषां निर्यातानाम् उल्लङ्घनं रूसविरुद्धं पाश्चात्यप्रतिबन्धानां उल्लङ्घनं भवितुमर्हति इति केचन कम्पनयः चिन्ताम् अभिव्यक्तवन्तः
रूसी औद्योगिकक्षेत्रेण सह सम्बद्धः एकः व्यक्तिः नाम न प्रकाशयितुं शर्तेन अवदत् यत् रूसस्य उद्योगव्यापारमन्त्रालयेन बृहत्कम्पनीभ्यः कच्चामालस्य अन्येषां आवश्यकसामग्रीणां च सूचीं प्रेषयितुं पृष्टम्। सः अवदत् यत् उत्पादस्य परिमाणं द्वयोः देशयोः मध्ये वार्तायां निर्णयः भविष्यति। यदि रूसीस्रोतानां विश्वासः करणीयः तर्हि न केवलं भारतं अपितु रूसदेशः अपि अन्येभ्यः अनेकेभ्यः देशेभ्यः एतादृशं व्यापारं वर्धयितुं प्रयतते
रूसी उद्योगेन सह सम्बद्धेन सूत्रेण उक्तं यत् तस्य सर्वकारेण भारतसहितस्य सम्बन्धितमन्त्रालयानाम्, एजेन्सीनां, अनेकदेशानां च कृते कारअङ्गानाम् एकां सूचीं प्रेषितम्। परन्तु रूसस्य उद्योगव्यापारमन्त्रालयः भारतस्य विदेशव्यापारमन्त्रालयः अपि अस्मिन् विषये तत्क्षणमेव किमपि वक्तुं न अस्वीकृतवन्तः।
भारतीयस्रोतानां अनुसारं भारतस्य विदेशमन्त्री एस. एस जयशंकरः नवम्बर् ७ दिनाङ्के रूसदेशस्य भ्रमणं कुर्वन् आसीत् । परन्तु रूसस्य आग्रहे भारतस्य प्रतिक्रियायाः विषये सूचना नास्ति ।
मास्कोभ्रमणकाले जयशङ्करः उक्तवान् आसीत् यत् द्विपक्षीयव्यापारस्य सन्तुलनार्थं भारतेन रूसदेशेन सह निर्यातस्य वृद्धिः आवश्यकी अस्ति सम्प्रति भारतं रूसदेशेन सह व्यापारघातं चालयति ।
भारतस्य बृहत्तमः शस्त्रसप्लायरः रूसदेशः अस्ति यदा तु रूसदेशः भारतस्य कृते फार्माक्षेत्रे चतुर्थः बृहत्तमः विपण्यः अस्ति । परन्तु अधुना भारतेन रूसदेशात् कच्चे तैलस्य, अङ्गारस्य, उर्वरकस्य च विशालक्रयणस्य अनन्तरं व्यापारसन्तुलनं दुर्गतिम् अभवत् । अत एव भारतं इच्छति यत् द्वयोः देशयोः मध्ये सन्तुलितः द्विपक्षीयः व्यापारः भवेत्।
रूसदेशेन प्रेषिता सूची प्रायः १४ पृष्ठानां अस्ति । पिस्टन, तेलपम्प, रिंग इत्यादयः कारस्य इञ्जिनस्य भागाः अस्मिन् सूचौ समाविष्टाः सन्ति अन्येषु उत्पादेषु विमानस्य हेलिकॉप्टरस्य च भागाः यथा अवरोहणसामग्री, ईंधनप्रणाली, संचारप्रणाली, अग्निशामकसाधनं, विमानचक्राणि च सन्ति
कच्चामालस्य सूचीयां कागदपुटं, ग्राहकपैकेजिंगपुटं, वस्त्रपदार्थाः च सन्ति अस्मिन् सूचौ २०० तः अधिकाः धातुविज्ञानस्य (धातुविज्ञानस्य) वस्तूनि यथा खाद्यपात्राणि चक्रभागाः इत्यादयः सन्ति ।
युक्रेनदेशे युद्धस्य आरम्भात् आरभ्य भारतस्य रूसस्य च व्यापारघातः वर्धमानः अस्ति । भारतेन २०२२ तमस्य वर्षस्य फेब्रुवरीमासस्य २४ दिनाङ्कात् २० नवम्बरपर्यन्तं २९ अरबडॉलर्रूप्यकाणां आयातः कृतः यत् गतवर्षस्य समानकालस्य षट् अरब डॉलरस्य आयातात् पञ्चगुणं अधिकम् अस्ति।
तस्मिन् एव काले भारतात् रूसदेशं प्रति निर्यातस्य न्यूनता अभवत् । अस्मिन् एव काले भारतेन केवलं १.९ अर्बं डॉलरं निर्यातितम् । यत्र गतवर्षे एतत् आकङ्कणं २.४ अर्ब डॉलर आसीत् । सर्वकारीयस्रोतानां अनुसारं रूसस्य अनुरोधसङ्कुलात् आगामिषु कतिपयेषु मासेषु भारतस्य निर्यातः १० अरब डॉलरं पारं करिष्यति इति अपेक्षा अस्ति, येन व्यापारघातस्य न्यूनीकरणे साहाय्यं भविष्यति।
यद्यपि अनेके भारतीयकम्पनयः एतत् आदेशं ग्रहीतुं निवृत्ताः सन्ति। पाश्चात्त्यदेशाः एतत् पदं आर्थिकप्रतिबन्धानां उल्लङ्घनम् इति मत्वा तेषां प्रतिबन्धं कर्तुं शक्नुवन्ति इति ते भीताः सन्ति
पाश्चात्यदेशैः स्थापितेभ्यः प्रतिबन्धेभ्यः भारतं बहुषु प्रकरणेषु भिन्नं मन्यते । फेब्रुवरीमासात् आरभ्य रूस युक्रेनयुद्धं प्रचलति चेदपि भारतात् रूसी कच्चे तैलस्य आयाते महती वृद्धिः अभवत् । तस्मिन् एव काले वैश्विकमञ्चे युक्रेनदेशे रूसस्य आक्रमणानां मुक्तनिन्दां कर्तुं भारतं निवृत्तः अस्ति ।