
अमेरिकादेशे रेलप्रहारः भवितुम् अर्हति, यदि रेलसङ्घस्य अमेरिकीसर्वकारस्य च मध्ये सम्झौता नास्ति तर्हि विश्वस्य अस्य शक्तिशालिनः देशस्य गतिः स्थगितुं शक्नोति। अस्य सम्भाव्यस्य रेलप्रहारस्य कृते प्रतिदिनं २ अर्ब अमेरिकीडॉलर् व्ययः भवितुम् अर्हति । यद्यपि जो बाइडेन्सर्वकारः तस्य निवारणाय कानूनं पारयितुं प्रयतते।
प्रकाशयति
अमेरिकादेशे रेलमार्गस्य हड़तालस्य कारणात् अमेरिकनसर्वकारे हलचलः वर्तते।
यदि सम्झौता न भवति तर्हि अमेरिकादेशः ९ डिसेम्बर् तः रेलप्रहारस्य सामना कर्तुं शक्नोति।
अस्य प्रहारस्य कारणेन अमेरिकादेशे प्रतिदिनं २ अर्ब डॉलरस्य हानिः भवति ।
अमेरिकादेशे बृहत्तमः रेलप्रहारः भवितुम् अर्हति। अमेरिका ९ डिसेम्बर् दिनाङ्के स्थगितुं शक्नोति विश्वस्य बृहत्तमा अर्थव्यवस्था हड़तालस्य मार्गे स्थिता अस्ति। अमेरिकीसर्वकारस्य रेलसङ्घस्य च मध्ये कोऽपि सम्झौता न भवति चेत् स्थितिः अधिकं दुर्गतिम् अवाप्नुयात् अमेरिकनरेल मार्गचालकसङ्घस्य अमेरिकीसर्वकारस्य च मध्ये श्रमसम्झौतेः विषये सीमापारं स्थितिः अभवत् तथा च यदि स्थितिः समाना एव तिष्ठति तर्हि अमेरिकादेशे क्रिसमसनववर्ष अवकाशात् पूर्वमेवरेलप्रहारः भवितुम् अर्हति अस्य प्रहारस्य प्रभावः एतावत् व्यापकः भविष्यति यत् अमेरिकी अर्थव्यवस्थां कम्पयितुं शक्नोति। अस्य प्रहारस्य कारणेन अमेरिकायाः प्रतिदिनं २ अर्ब डॉलरस्य आघातः भवितुम् अर्हति । यदि सर्वकारस्य संघस्य च मध्ये सम्झौता नास्ति तर्हि अमेरिकादेशस्य जनानां अप्रत्याशितपरिस्थितेः सामना कर्तव्यः भवेत् १९९२ तमे वर्षे पूर्वं अमेरिकादेशे रेलमार्गस्य हड़तालः अभवत् । अस्मिन् द्विदिनात्मके हड़ताले कोटिकोटिरूप्यकाणां हानिः अभवत् । परन्तु सर्वकारस्य हस्तक्षेपकारणात् दिनद्वये एव अयं हड़तालः स्थगितः
अमेरिकीराष्ट्रपतिः जो बाइडेन् रेलप्रहारस्य विषये अधीरः अस्य रेलप्रहारस्य निवारणाय अमेरिकीसर्वकारेण तत्कालं विधानं पारितं कर्तुं आग्रहः कृतः अमेरिकीराष्ट्रपतिना कैपिटल् हिल् इत्यस्मै तत्कालं कानूनम् अङ्गीकृत्य आह्वानं कृतम् अस्ति वस्तुतः यदि अमेरिकादेशे एषः प्रहारः भवति तर्हि अत्र अर्थव्यवस्था स्थगिता भविष्यति न केवलं रेलयानयानं हड़तालेन प्रभावितं भविष्यति, अपितु अमेरिकनग्राहकाः प्रायः प्रत्येकं उद्योगं च प्रभावितं भविष्यति प्रतिदिनं प्रायः ७० लक्षं यात्रिकाः, ये रेलयानेन गच्छन्ति, तेषां कष्टस्य सामना कर्तव्यः भविष्यति ।
यदि अमेरिकादेशे एषः रेलप्रहारः भवति तर्हि तस्य प्रभावः व्यापकः भविष्यति व्यापाराः स्थगिताः भवितुम् अर्हन्ति, येषु उद्योगेषु कच्चामालस्य कतिपयानि दिवसानि एव अवशिष्टानि सन्ति, तेषां मालस्य अभावात् उत्पादनं स्थगयितुं शक्यते तत्सह समाप्तवस्तूनाम् वितरणं प्रभावितं भवितुम् अर्हति अन्नं, इन्धनं, रसायननिर्मातारः अस्य प्रहारस्य दबावं अनुभविष्यन्ति। अमेरिकादेशे ४० प्रतिशतं मालवाहनं रेलयानेन भवति प्रहारस्य सन्दर्भे तस्य प्रभावः भवितुम् अर्हति अमेरिकादेशे भवितुं गच्छन्त्याः अस्य रेलप्रहारस्य कारणात् अस्य शक्तिशालिनः देशस्य २ अरब डॉलर अर्थात् प्रतिदिनं प्रायः १६३३१ कोटिरूप्यकाणां हानिः भवितुम् अर्हति यदि हड़तालः दीर्घकालं यावत् निरन्तरं भवति तर्हि देशस्य गम्भीरपरिस्थितिः गन्तव्या भवेत् प्रतिवेदनानुसारं यदि एषा हड़तालः दीर्घकालं यावत् निरन्तरं भवति तर्हि अमेरिकादेशे ७ लक्षपर्यन्तं कार्याणि नष्टानि भवितुम् अर्हन्ति अस्य प्रहारस्य कारणेन तेषां उद्योगानां कृते महत् आघातं भविष्यति, येषां रेलमार्गे आश्रयः अस्ति तत्सह रसायन-उद्योगस्य महती हानिः भवितुम् अर्हति रेलमार्गस्य बन्दीकरणात् उत्पादानाम् एकस्मात् स्थानात् अन्यस्मिन् स्थाने नेतुम् अन्यविकल्पाः सज्जाः भवेयुः, ये सुलभाः न भविष्यन्ति । एतासां हानिनां आकलनं कृत्वा बाइडेन्-सर्वकारः तस्य निवारणाय सर्वं कुर्वन् अस्ति ।