
भारते टोयोटा इत्यस्य मुखम् इति प्रसिद्धः विक्रम किर्लोस्करः अस्माकं मध्ये नास्ति । पौराणिकस्य वाहनकम्पन्योः टोयोटा किर्लोस्कर मोटर लिमिटेड् इत्यस्य उपाध्यक्षः विक्रम किर्लोस्करः ६४ वर्षे विश्वस्य विदां कृतवान्। हृदयघातेन सः मृतः भारते टोयोटाकारानाम् लोकप्रियतायाः श्रेयः तस्मै गच्छति । विक्रम किर्लोस्करः एकः भ्रमणशीलः व्यापारी आसीत्
विक्रमकिर्लोस्करस्य नेतृत्वे टोयोटा भारते नूतनं विमानं गृहीतवती स्वव्यापारस्य अतिरिक्तं विक्रमः समाजस्य परिवारस्य च प्रति स्वस्य दायित्वं बहु सम्यक् अवगच्छति स्म । यदि भवान् तस्य सामाजिकमाध्यमपृष्ठं सम्यक् पश्यति तर्हि विक्रम किर्लोस्करः कथं पर्यावरणेन, समाजेन, सामाजिककार्येण च सह सम्बद्धः आसीत् इति अवगन्तुं शक्नोति सः अवदत् यत् व्यापारिणां दायित्वं केवलं उद्योगेन सह सम्बद्धं नास्ति, अपितु समाजसम्बद्धानां समस्यानां समाधानं तेषां सामूहिकं दायित्वम् अपि अस्ति। ट्विट्टर् इत्यत्र स्वस्य अन्तिमे पोस्ट् मध्ये सः देशस्य उद्योगाय एतादृशं सन्देशं दत्तवान् यत् भवतः हृदयं स्पृशति।
साक्षात्कारे सः स्वस्य सफलतायाः मूलमन्त्रं कथितवान् वयं शून्यऋणयुक्ता रूढिवादी कम्पनी अस्मत् एतावत्कालं यावत् जीवितुं वयं भाग्यवन्तः वयम् अतीव विशालाः न भवेयुः इति १३४ वर्षीयं कम्पनीं सफलतया चालयित्वा गणनीयं नाम कृतवान् विक्रम किर्लोस्करः अवदत् भारतम्।, परन्तु अस्माकं नाम, अस्माकं गुणवत्ता, अस्माकं उत्तमं कार्यं च अस्ति वयं ग्राहकानाम् चिन्तां कुर्मः। यत् अस्माकं पश्चात् अपि अस्माकं तादात्म्यं धारयिष्यति। सः अस्मिन् साक्षात्कारे अवदत् यत् अहं सर्वं सम्यक् कर्तुं प्रयतन्ते। अहं न केवलं स्वव्यापाराय अपितु देशाय, निर्धनानाम् कृते अपि कार्यं कर्तुम् इच्छामि। मम जीवने एतादृशं कार्यं कर्तव्यमिति तस्य विश्वासः आसीत् यत् अहं गतस्य अनन्तरम् अपि स्मर्यते इति
विक्रमकिर्लोस्करस्य परिवारस्य विषये कथयन् तस्य परिवारः बेङ्गलूरुनगरे निवसति। सः ४० वर्षपूर्वं गीतांजलि किर्लोस्कर इत्यनेन सह विवाहम् अकरोत् तदा विक्रमः २४ वर्षीयः आसीत्, गीताञ्जलिः केवलं १८ वर्षीयः आसीत् यदा तौ द्वौ अपि एकस्मिन् पार्टीयां मिलितवन्तौ । प्रथमे एव मिलने विक्रमः तां प्रस्तावितवान्, कतिपयान् दिनानि यावत् परस्परं डेटिङ्ग् कृत्वा विवाहं कृतवान्
विक्रमः जीवनस्य अन्तिमक्षणपर्यन्तं कार्यं कुर्वन् आसीत् । तस्य नेतृत्वे कम्पनी अभिलेखविक्रयणं प्राप्तवती । २०२२ तमस्य वर्षस्य अगस्तमासे टोयोटा किर्लोस्कर मोटर् इत्यनेन प्रदत्ता सूचनानुसारं टोयोटा इत्यनेन २०२२ तमस्य वर्षस्य जुलैमासे १९६९३ यूनिट् विक्रीताः, यत् एकस्मिन् मासे अद्यपर्यन्तं सर्वाधिकं विक्रयः अभवत् कम्पनीयाः बल्कविक्रयः ५० प्रतिशतं वर्धितः । विक्रमस्य मतं आसीत् यत् व्यापारं चालयितुं यथा आवश्यकं तथा हृदयेन सह सम्बद्धं भवितुमर्हति
विक्रमस्य पुत्री मानसी पितुः पदानुसरणं करोति मानसी पितुः व्यापारे साहाय्यं कर्तुं सह चित्रकलायां च रुचिं लभते मानसी किर्लोस्कर समूहस्य कार्यकारीनिदेशकः अस्ति एतदतिरिक्तं टोयोटा मोटर्स् इत्यस्य बोर्डसदस्याः अपि अत्र समाविष्टाः सन्ति । मानसी इत्यस्य विवाहः २०१९ तमे वर्षे नोएल टाटा इत्यस्य पुत्रेण नेविल् टाटा इत्यनेन सह अभवत् । पितुः आदर्शम् अनुसृत्य मानसी मन्यते यत् अहं रजतचम्मचेन सह जातः अपि अहं तत् नष्टुं शक्नोमि यदि अहं समर्थः नास्मि ।
२०२२ तमस्य वर्षस्य सितम्बरमासे निगमस्य भागधारणस्य प्रतिवेदनानुसारं विक्रमकिर्लोस्करस्य ५ प्रतिशतं भागः अस्ति । तस्य कुलसम्पत्तिः १०.१ कोटिरूप्यकाणां समीपे आसीत् टोयोटा किर्लोस्कर मोटर्स् प्राइवेट् लिमिटेड् इत्यस्य वित्तीयवर्षे २०२२ तमे वर्षे ५०० कोटिरूप्यकाणां राजस्वं कारोबारं च अस्ति कम्पनीयाः शुद्धसम्पत्तौ २०.८४ प्रतिशतं वृद्धिः अभवत् । एबीआईटीडीए ३०८.०१ प्रतिशतं वर्धितम् अस्ति । कम्पनीयाः कुलसम्पत्तौ १३.५८ प्रतिशतं वृद्धिः अभवत् । अपरपक्षे कम्पनीयाः कुलदायित्वं ३०.७१ प्रतिशतं वर्धितम् अस्ति