
-विभिन्नैः एक्सप्रेसमार्गैः सह योक्तुं प्रदेशसर्वकारेण प्रदास्यते भूमिः
-मेट्रो-रेल-मार्ग-चेत्यादीनां माध्यमेन दिल्लीतः सम्पृक्तं भविष्यति जेवरविमानपत्तकम्
उत्तरप्रदेशस्य योगीसर्वकारः यात्रिकसुविधां सुलभं कर्तुं निरन्तरं नूतनान् प्रयत्नान् करोति । अस्य अन्तर्गतं राज्यसर्वकारः नोएडानगरस्य जेवर-नगरे निर्मितस्य अन्तर्राष्ट्रीयविमानस्थानकं प्रति यात्रिकान् आनेतुं नेतुम् च मेट्रो-रेल-मार्गसम्पर्कं च प्रदातुं गच्छति। एतेषां माध्यमानां माध्यमेन राजधान्याः देहल्या सह राज्यस्य देशस्य वा कस्मात् अपि भागात् नोएडा-विमानस्थानकं प्राप्तुं सुलभं भविष्यति । यात्रिकाणां सुविधायै क्रियमाणस्य अस्य पदस्य विषये प्रायः सर्वाणि औपचारिकतानि सम्पन्नानि कृतानि ।
मेट्रोरेखा ग्रेटर नोएडातः नोएडापर्यन्तं विस्तारिता करिष्यते । तस्मिन् एव काले दिल्लीतः उच्चगतिरेलसङ्केतस्य डीपीआर-इति अपि अनुमोदनपदे अस्ति । अस्य अन्तर्गतं नोएडा-विमानस्थानकस्य टर्मिनल्-स्थाने रेलस्थानकं प्रस्तावितम् अस्ति, येन माध्यमेन केवलम् एकविंशतिः निमेषेषु एव देहली-नगरं गन्तुं शक्यते । एतदतिरिक्तं विमानस्थानकस्य उत्तरपूर्वक्षेत्रयोः अपि मार्गसम्पर्कस्य व्यवस्था क्रियते ।
उल्लेखनीयं यत् ओइड-नगरस्य जेवर-नगरे निर्मितं एतत् विमानस्थानकं चतुर्षु चरणेषु सम्पन्नं भवितुम् करणीयम् । एतेषु चतुर्षुचरणेषु 1384हेक्टेयरमिते क्षेत्रे विमानस्थानकस्य विकासः भविष्यति । अत्र द्वयोः धावनमार्गयोः निर्माणं प्रस्तावितम् अस्ति । प्रथमचरणस्य कार्यं 2024तमे वर्षे सम्पन्नं भवितुं सम्भावना अस्ति । प्रथमचरणस्य प्रस्तावितं व्ययः 5730कोटिरूप्यकाणि अस्ति ।
मेट्रोसेवा रेल्वेसेवा च भविष्यति उपलब्धा
गतदिवसेषु मुख्यसचिवस्य समक्षं नोएडा-विमानपत्तकस्य प्रगतेः प्रतिवेदनं सहभागितं कृतम् । प्रतिवेदने उक्तम् आसीत् यत् नोएडा-विमानस्थानकस्य टर्मिनल्-स्थानकं मेट्रो-यात्री-स्थानकेन सह सम्बद्धं करिष्यते । यमुनाएक्सप्रेसमार्ग–औद्योगिकविकासप्राधिकरणेन अपि च दिल्लीमेट्रोरेलनिगमेन 2022तमस्य वर्षस्य अगस्तमासे एव विस्तृतपरियोजनाविवरणं व्यावहारिकताविवरणं च प्रतिवेदनं निर्मितम् अस्ति ।
ग्रेटरनोएडातः ओइडविमानपत्तकं यावत् अद्यतनं यातायातप्रतिवेदनं अपि जूनमासस्य षोडशदिनाङ्के अनुमोदनार्थं प्रेषितम् अस्ति अपि च अत्र रेलततन्त्रं प्रसारयितुं सज्जता अपि तीव्रतया भवति । राज्यसर्वकारस्य अनुरोधे राष्ट्रिय–उच्चगतिरेलनिगमलिमिटेडद्वारा अस्मिन् विषये कार्यं क्रियते । अस्यान्तर्गतं नोएडा-विमानपत्तके रेलस्थानकं निर्मितं भविष्यति । यद्यपि अस्य अनुमोदनं अधुना अपि लम्बितम् अस्ति ।
विभिन्नैः एक्सप्रेसमार्गैः सह अपि सम्पर्कः
मार्गेण सहजतया यात्रिकाः विमानस्थानकं प्रति प्राप्तुं शक्नुनुयुः तन्निमित्तम् अपि सज्जता अस्ति । विभिन्नसेवामार्गान् विहाय विभिन्नदिशाभिः मार्गैः विमानस्थानकं सम्बद्धं करिष्यते । पूर्वमार्गेण यत्र इदं जेवरखुर्जामार्गेण सह सम्बद्धं भविष्यति, तु तत्रैव यमुनाएक्सप्रेसमार्गेण सह सम्पृक्तुं निविदा पूर्वमेव पारिता अस्ति अपि च कार्यादेशः अपि निर्गतः अस्ति। बल्लभगढमार्गेण दिल्ली-मुम्बई-एक्सप्रेसमार्गेण सह अपि सम्बद्धस्य सज्जता अस्ति ।
एतन्निमित्तं राज्यसर्वकारेण भूम्याधिग्रहणे 260कोटिरूप्यकाणि व्ययं करिष्यते। साकमेव भारतीयराष्ट्रीयराजमार्गप्राधिकरणाय 8.5किलोमीटरमितस्य सम्पर्कमार्गं निर्मातुं भूमिः निःशुल्कं उपलप्स्यते । वायुभारस्य अन्येषां औद्योगिकयातायातस्य च कृते पूर्वदिशि मार्गः निर्मितः अस्ति ।