
-गुरुतेगबहादुरस्य त्यागः बलिदानं च अविस्मरणीयम्
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् सिक्खगुरुणां महान् परम्परा अस्माकं सर्वेषां कृते प्रेरणादायिकी अस्ति। एषा परम्परा अस्मान् धर्म–संस्कृतिः–राष्ट्रियतायाः रक्षां च प्रति आग्रहं कर्तुं प्रेरयति । एतस्याः परम्परायाः अनुसरणं कृत्वा वयं देशं समाजं च अग्रे नेतुं योगदानं दातुं शक्नुमः।
मुख्यमन्त्री योगी प्रातः जटाशङ्करगुरुद्वारायां आयोजितस्य नवमसिखगुरुतेगबहादुरस्य 347तमे हुतात्मदिवसे आयोजितः कार्यक्रमः सम्बोधयति स्म । गुरुग्रन्थसाहिबं प्रणामं कृत्वा मुख्यमन्त्री उक्तवान् यत् अद्य गुरुतेगबहादुरस्य त्यागस्य बलिदानस्य च कारणेन अस्माकं देशः विकासस्य नवीनां ऊर्ध्वतां स्पृशति । अद्य गुरु तेजबहादुरस्य 347तमः हुतात्मदिवसः अस्ति । अस्मिन् दिने 347तमं वर्षपूर्वम् भारतं आक्रमणकारिणां क्रूरहस्तात् मुक्तुं सः आत्मत्यागं कृतवान् ।
मुख्यमन्त्री योगी उक्तवान् यत् अद्य देशः स्वातन्त्र्यस्य अमृतपर्वम् आचरति । परन्तु, अस्माभिः स्मर्तव्यं यत् देशस्य स्वातन्त्र्यस्य अमृतपर्वः महापुरुषाणां त्यागस्य, बलिदानस्य च आधारेण प्राप्तः अस्ति। स्वातन्त्र्यस्य अमृतमहोत्सवः अपि गुरुतेगबहादुरजीमहाराजस्य बलिदानात् एकानूतनप्रेरणायाः प्राप्तुम् अपि अवसरः अस्ति।
काश्मीरीपण्डितानां रक्षायै हतात्मः अभवत् गुरुतेगबहादुरः
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् सिक्खगुरुणां गौरवपूर्णः इतिहासः अस्ति। गुरुनानकदेवतः गुरुगोविन्दसिंहमहाराजपर्यन्तं भक्त्याः शक्त्याः च अद्भुतसमन्वयं दृश्यते । प्रत्येकस्य भारतीयस्य मनसि न केवलं धर्म–संस्कृत्याश्च संरक्षणं अपितु मातृभूमिं प्रति समानं आग्रहमपि प्रवर्तयति । गुरुतेगबहादुरद्वारा क्रूरतां बर्बरतां च विरुद्धं प्रबलस्वरं उच्चारितम् । तस्य इयं वाणी, तस्य बलिदानं काश्मीरीपण्डितानां रक्षणार्थम् आसीत् । मुख्यमन्त्रिणा अस्माकं पितृभ्यः, पूज्यगुरुभ्यः, पूज्यसताभ्यः, महापुरुषेभ्यः च प्रेरणाम् आदाय राष्ट्रहिताय अग्रे गन्तुं सदैव प्रेरिताः भवेयुः इति सर्वेभ्यः आह्वानं कृतम् ।
अस्मिन् अवसरे जटाशङ्करगुरद्वाराप्रबन्धसमित्या मुख्यमन्त्रिणे स्मृतिचिह्नानि, वस्त्राणि, कृपाणानि च प्रदाय सम्मानितं कृतम् । कार्यक्रमे गुरद्वाराजटाशङ्करप्रबन्धनसमित्या अध्यक्षः सरदारजसपालसिंहः, रविन्द्रपालसिंहः, कुलदीपसिंहः, मंजीतभाटिया, दौलतरामः, अशोकमल्होत्रा, हरप्रीतसिंहः चेत्यादिनः प्रमुखतया उपस्थिताः आसन् । अस्य सञ्चालनम् उत्तरप्रदेशपञ्जाबी–अकादम्याः सदस्यः सरदारजग्नैनसिंहः नीटूद्वारा कृतम् ।