
मालदीवदेशस्य वक्ता मोहम्मदनशीदः चीनदेशस्य भर्त्सनं कृतवान्, सः भारतस्य मुक्ततया प्रशंसाम् अकरोत्। नशीदः चीनदेशस्य ऋणनीत्याः कारणात् चीनदेशे खननं कृतवान् इति उक्तवान्। नशीदः उक्तवान् यत् चीनदेशः सर्वदा ऋणस्य उपयोगं एजेण्टरूपेण करोति यस्य साहाय्येन अन्यदेशाः नियन्त्रणं कर्तुं शक्नुवन्ति।
मालदीवस्य वक्ता मोहम्मदनशीदः मुक्ततया भारतस्य समर्थनं कृतवान्
नशीदः भारतस्य चीनस्य च भेदस्य विषये विश्वं कथयति
भारतेन मालदीवदेशाय १० कोटिरूप्यकाणां साहाय्यं दत्तम् अस्ति
मालदीवस्य वक्ता मोहम्मदनशीदः भारतस्य मुक्ततया समर्थनं कृतवान् अस्ति। नशीदः भारतस्य चीनस्य च भेदस्य विषये विश्वं ट्वीट् मध्ये अवदत्। नशीदः व्याख्यातवान् यत् यदा भारतं विकासाय कार्यं करोति तदा चीनदेशः जनान् ऋणजाले फसयति। एकस्य ट्वीटस्य अनन्तरं चीनदेशः नशीदस्य पक्षतः पुनः ट्वीट् कृत्वा दर्पणं दर्शितवान् अस्ति। मालदीवदेशः, यः स्वयं चीनस्य ऋणजाले फसति, चीनविषये वक्तुः वक्तव्यं अतीव महत्त्वपूर्णम् अस्ति। मालदीवस्य राष्ट्रिय आयस्य ३१ प्रतिशतं चीनऋणेषु निमग्नम् अस्ति अस्य देशस्य कृते भारतं महती आशाकिरणम् अस्ति। एतादृशे परिस्थितौ राष्ट्रपतिनशीदस्य प्रशंसा पर्याप्तं यत् भारतं स्वपरिसरस्य देशानाम् साहाय्ये कथं विश्वासं करोति इति।
मोहम्मदनशीदः ट्वीट् कृत्वा लिखितवान् यत्, ‘भारतं चीनं च समानदृष्ट्या न द्रष्टव्यम्’ इति। भारतेन मालदीवस्य स्वयमेव विकासाय साहाय्यं कृतम् अस्ति । यत्र चीनदेशेन ऋणस्य उपयोगः एजेण्टरूपेण कृतः यत् अन्येषां देशानाम् नियन्त्रणे साहाय्यं करोति। नशीदः एतत् ट्वीट् तदा कृतवान् यदा ट्विट्टर्माध्यमेन भारत चीन विषये ट्विट्टर्हैण्डल् पक्षतः टिप्पणी कृता आसीत् ।
हन्डलतः ट्वीट्पत्रे किञ्चित् एतादृशं पठितम् यत् ‘भारत चीन देशः सर्वदा मालदीवदेशस्य साहाय्यं कर्तुं न शक्नुवन्ति। एकः समयः आगमिष्यति यदा अग्रे गन्तुं अस्माभिः अस्माकं वस्तूनाम् विक्रयणं आरभणीयम् यस्मिन् बन्दरगाहाः विमानस्थानकानि च सन्ति। दैनन्दिन आवश्यकतानां पूर्तये प्रतिवेशिनः ऋणं ग्रहीतुं स्थायिविकल्पः नास्ति नशीदः स्पष्टीकृतवान् यत् एतत् तस्य विवरणं नास्ति। नशीदः मालदीवस्य अध्यक्षः अस्ति, नवम्बर २००८ तः २०१२ पर्यन्तं देशस्य राष्ट्रपतित्वेन अपि कार्यं कृतवान् ।
हन्डलतः ट्वीट् पत्रे किञ्चित् एतादृशं पठितम् यत् ‘भारत चीन देशः सर्वदा मालदीव देशस्य साहाय्यं कर्तुं न शक्नुवन्ति।’ एकः समयः आगमिष्यति यदा अग्रे गन्तुं अस्माभिः अस्माकं वस्तूनाम् विक्रयणं आरभणीयम् यस्मिन् बन्दरगाहाः विमानस्थानकानि च सन्ति। दैनन्दिन आवश्यकतानां पूर्तये प्रतिवेशिनः ऋणं ग्रहीतुं स्थायिविकल्पः नास्ति। नशीदः स्पष्टीकृतवान् यत् एतत् तस्य विवरणं नास्ति। नशीदः मालदीवस्य अध्यक्षः अस्ति, नवम्बर २००८ तः २०१२ पर्यन्तं देशस्य राष्ट्रपतित्वेन अपि कार्यं कृतवान् ।
यस्मिन् काले मालदीवस्य राष्ट्रपतिः ट्वीट् करोति स्म, तस्मिन् एव काले देशः भारतं 10 कोटि डॉलरस्य साहाय्यार्थं धन्यवादं ददाति स्म । मालदीवस्य विदेशमन्त्री अब्दुल्ला शाहिदः अवदत् यत्, ‘भारतस्य मालदीवस्य च सुमैत्री अनेकेषां लाभानाम् कारणं भवति, नूतनं इतिहासं च लिखति। भारतेन मालदीवदेशाय आर्थिकचुनौत्यस्य सामना कर्तुं शतकोटिरूप्यकाणि दत्तानि।
मालदीवस्य विदेशमन्त्रालयेन आयोजिते कार्यक्रमे सः एतत् अवदत् अस्मिन् कार्यक्रमे भारतस्य उच्चायुक्तस्य मुनुमहवारस्य पक्षतः अब्दुल्ला शाहिदस्य कृते प्रतीकात्मकं चेकं प्रदत्तम्। भारतस्य विदेशमन्त्री एस जयशंकरः अपि वीडियो सम्मेलनद्वारा अस्मिन् कार्यक्रमे उपस्थितः आसीत् मालदीवस्य विदेशमन्त्रालयेन उक्तं यत् भारतं विश्वसनीयं स्थिरं च भागीदारं जातम्। अद्यतन-फोर्ब्स्-पत्रिकायाः प्रतिवेदने उक्तं यत् श्रीलङ्का, पाकिस्तान मालदीव् देशाः चीनदेशस्य सर्वाधिकं ऋणं धारयन्तः देशाः सन्ति । त्रयः अपि देशाः मालदीवस्य ७७.३ अरब डॉलरस्य ऋणं दातव्याः सन्ति ।