
देशस्य अनेकेषु राज्येषु अमुल् घृतस्य अभावस्य चर्चाः अग्रे आगच्छन्ति। एतत् घृतं दुकानेषु न प्राप्यते अतः जनानां अन्येषां विकल्पानां आश्रयः करणीयः भवति । अमूल ब्राण्ड्उत्पादानाम् विपणन कम्पन्योः गुजरात सहकारी दुग्ध विपणन सङ्घस्य (जीसीएमएमएफ)एम.डी. सः अवदत् यत् अस्मिन् दीपावलीयां घृतस्य महती माङ्गलिका अस्ति। केचन वितरकाः एतस्य पूर्वानुमानं न कृतवन्तः । अस्य कारणात् अस्थायी अभावः अभवत् । परन्तु एतस्य अनन्तरं आतङ्कक्रयणस्य कारणेन स्थितिः अधिका अभवत् । सः अवदत् यत् कम्पनीयाः उत्पादनवितरणयोः किमपि अभावः न अभवत्।
बिजनेस स्टैण्डर्ड् पत्रिकायां प्रकाशितस्य वार्तानुसारं सोधिः अवदत् यत् दिवालीयां माङ्गल्यं अपेक्षितापेक्षया अधिका अस्ति। अस्य कारणात् घृतस्य अभावः दृश्यते । कम्पनी उत्पादनं वर्धितवती अस्ति, आगामिषु दिनेषु स्थितिः सामान्या भविष्यति। स्टेटिस्टा इत्यस्य अनुसारं भारते घृतविपण्यस्य मूल्यं ६.८६ अब्ज डॉलर अस्ति । २०२२-२७ मध्ये प्रतिवर्षं ५.२४ प्रतिशतं दरेन अस्य वृद्धिः भविष्यति इति अनुमानितम् अस्ति सः अवदत्, ‘अस्मिन् समये दीपावलीयां प्रचण्डा माङ्गलिका आसीत् केचन वितरकाः एतस्य पूर्वानुमानं न कृतवन्तः । अनेन अस्थायी अभावः जातः । परन्तु एतस्य अनन्तरं आतङ्कक्रयणस्य कारणेन स्थितिः अधिका अभवत् ।
उद्योगस्रोतानां अनुसारं अमुल् प्रतिदिनं २.७ लक्षलीटरं दुग्धं क्रीणाति, घृतस्य उत्पादनं प्रतिवर्षं १५०,००० टनम् अस्ति दुग्धे शून्यतः १० प्रतिशतं यावत् मेदः भवति, घृते ८२ प्रतिशतं, घृते शतप्रतिशतम् च भवति । २०२१-२२ तमे वर्षे अमुल् घृतस्य वृद्धिः १७ प्रतिशतं भवति स्म, घृतस्य व्यापारे १९ प्रतिशतं वृद्धिः अभवत् सोधिः अवदत् यत् दुग्धक्रयणात् कम्पनी यत् मेदः निर्माति तस्य ६० प्रतिशतं द्रवदुग्धे गच्छति। शेषं अन्येषु उत्पादेषु गच्छति। अस्मिन् घृतम् अपि अन्तर्भवति
सः अवदत् यत् दीपावली काले तदनन्तरं च सर्वेषु प्रकारेषु दुग्ध उत्पादानाम् उल्लासः अभवत् अस्मिन् द्रवदुग्धम् अपि अन्तर्भवति । द्रवदुग्धस्य उत्पादनं कम्पनीयाः प्राथमिकता अस्ति यदा यदा तस्य माङ्गल्यं वर्धते स्म तदा तदा वयं दुग्धवसाविनियोगं वर्धयामः । अतः वयं घृतस्य उत्पादनं वर्धयितुं न शक्तवन्तः परन्तु अभावः केवलं कतिपयान् दिनानि यावत् आसीत् अधुना स्थितिः सामान्या अस्ति। परन्तु अमुल् घृतम् अद्यापि दुकानेषु न प्राप्यते। एकः उद्योगस्रोतः अवदत् यत् गोषु रोगः तस्य कारणं भवितुम् अर्हति। पिण्डुरोगेण अनेकेषु राज्येषु गावः मृताः सन्ति अमुल् बटर इत्यस्य अभावस्य निवारणाय भोजनालयाः वैकल्पिकं उपायं कुर्वन्ति ।