
ऑस्ट्रेलियादेशे एसटीईएम सुपरस्टाररूपेण चयनितानां ६० वैज्ञानिकानां, प्रौद्योगिकीविदानां, अभियंतानां, गणितज्ञानाम् च मध्ये त्रीणि भारतीयमूलस्य महिलाः सन्ति । एषा सूचना बुधवासरे मीडिया रिपोर्ट्मध्ये दत्ता।एसटीईएम एकः उपक्रमः अस्ति यस्य उद्देश्यं वैज्ञानिकानां विषये समाजस्य लैङ्गिकधारणानां विच्छेदनं कृत्वा महिलानां तथा लैङ्गिकविचित्रजनानाम् सार्वजनिकदृश्यतां वर्धयितुं वर्तते।
ऑस्ट्रेलियादेशे एसटीईएम सुपरस्टाररूपेण चयनितानां ६० वैज्ञानिकानां, प्रौद्योगिकीविदानां, अभियंतानां, गणितज्ञानाम् च मध्ये त्रीणि भारतीयमूलस्य महिलाः सन्ति । एषा सूचना बुधवासरे मीडिया रिपोर्ट्मध्ये दत्ता।
एसटीईएम एकः उपक्रमः अस्ति यस्य उद्देश्यं वैज्ञानिकानां विषये समाजस्य लैङ्गिकरूढिवादं भङ्गयितुं महिलानां, लैङ्गिकविचित्रजनानाम् च सार्वजनिकदृश्यतां वर्धयितुं वर्तते।
विज्ञान प्रौद्योगिकी क्षेत्रे देशस्य शिखर संस्थायाः विज्ञान प्रौद्योगिकी आस्ट्रेलिया संस्थायाः (एसटीए) विज्ञान प्रौद्योगिकी इञ्जिनीयरिङ्ग गणितयोः एसटीईएम क्षेत्रे कार्यं कुर्वतां ६० आस्ट्रेलिया विशेषज्ञानाम् चयनं कृत्वा मीडिया शीर्षकाणि, सार्वजनिक चिह्नानि च भवितुम् अर्हन्ति इति समाचार रिपोर्ट्पत्रे उक्तम्। समर्थयति एसटीए प्रौद्योगिकीक्षेत्रेण सह सम्बद्धानां १,०५,००० वैज्ञानिकानां जनानां च प्रतिनिधित्वं करोति ।
अस्मिन् वर्षे एसटीईएम सुपरस्टाररूपेण मान्यताप्राप्तानाम् मध्ये भारतीयमूलस्य त्रीणि महिलाः नीलिमा कडियाला, डॉ. अना बाबुरामणि, डॉ. इन्द्राणी मुखर्जी च सन्ति।
चैलेन्जर लिमिटेड् इत्यत्र सूचनाप्रौद्योगिकीकार्यक्रमप्रबन्धकः कडियाला इत्यस्य वित्तीयसेवा, सर्वकारः, दूरभाषः, एफएमसीजी च सहितं बहुषु उद्योगेषु बृहत् परिवर्तनकारीकार्यक्रमाः प्रदातुं १५ वर्षाणाम् अनुभवः अस्ति
वार्तायां उक्तं यत् सा २००३ तमे वर्षे अन्तर्राष्ट्रीयछात्र्या ‘मास्टर आफ् बिजनेस इन इन्फॉर्मेशन सिस्टम्स्’ इति अध्ययनार्थं आस्ट्रेलियादेशम् आगता ।
बाबुरामणि तु रक्षाविभागस्य विज्ञानप्रौद्योगिकीसमूहस्य वैज्ञानिकसल्लाहकारः अस्ति, मस्तिष्कस्य वृद्धिः, कार्यं च कथं भवति इति विषये सर्वदा कार्यं कर्तुं उत्सुकः अस्ति ।
वार्तानुसारं “जैवचिकित्साशोधकर्त्री इति नाम्ना सा मस्तिष्कविकासस्य जटिलप्रक्रियायाः, मस्तिष्कस्य आघातस्य योगदानं ददति इति तन्त्राणां च खण्डं कर्तुं प्रयतते
सा मोनाशविश्वविद्यालयात् डॉक्टरेट् पदवीं प्राप्तवती, यूरोपे १० वर्षाणि यावत् शोधविद्वान्रूपेण कार्यं कृतवती अस्ति ।
मुखर्जी तस्मानियाविश्वविद्यालये ‘गहनसमयस्य’ भूवैज्ञानिकः अस्ति, तस्य जैविकसंक्रमणं किं प्रेरितवान् इति विषये केन्द्रितः अस्ति ।
सा तस्मानियादेशे शोधकर्तृरूपेण कार्यं कुर्वती अस्ति, तथैव जनसम्पर्कस्य, भूविज्ञानसञ्चारस्य, विविधतायाः उपक्रमस्य च क्षेत्रेषु कार्यं कुर्वती अस्ति ।
अस्य कृते भारतीयानां अतिरिक्तं श्रीलङ्कादेशस्य महिलावैज्ञानिकानां अपि चयनं कृतम् अस्ति ।