June 7, 2023

Month: December 2022

केन्द्रीयनागरिकविमाननमन्त्री ज्योतिरादित्यसिन्धिया अद्य उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी देशस्य शतप्रतिशतनागरिकाणां कृते किफायती उच्चगुणवत्तायुक्ता स्वास्थ्यसेवाः प्रदातुं प्रतिबद्धः अस्ति तथा...
शुक्रवासरे राज्यसभायाः २५८ तमे अधिवेशनस्य कार्यवाही अनिश्चितकालं यावत् स्थगितम्। अध्यक्ष जगदीप धनखड़: जीरो आवर समय: सदनस्य कार्यवाही...
-जगदीश डाभी मुम्बई । प्राप्तवार्तानुसारम् अभिनेता-आयुषशर्मा इत्यस्य आगामिनि चलच्चित्रे AS04 इदानीं दक्षिणभारतीयतारकस्य जगपतिबाबू इत्यस्य प्रवेशः भवति, यत्...
प्रधानमन्त्रिणा नरेन्द्रमोदी कोविड् महामारी अद्यापि समाप्तं न जातम् इति उक्त्वा विशेषतया अन्तर्राष्ट्रीयविमानस्थानकेषु प्रचलति निगरानीयपरिपाटनानि सुदृढां कर्तुं अधिकारिभ्यः...
प्रमुखधार्मिकस्थानसहितविभिन्नपर्यटनस्थलानां भ्रमणार्थं भारतीयरेलवे खानपानपर्यटननिगमलिमिटेडद्वारा स्वदेशदर्शनपर्यटनरेलयानस्य संचालनं क्रियते। आगामिवर्षस्य मार्चमासस्य २६ दिनाङ्के रीवातः एषा विशेषा रेलयानं प्रचलति। यस्मिन्...
-मुख्यमन्त्रि–बालश्रमिकविद्यायोजनया सुदृढं क्रियते श्रमिकबालानां भविष्यम् उत्तरप्रदेशस्य योगिसर्वकारः श्रमिकेभ्यः वृत्तिप्रत्याभूतिं प्रदाय आर्थिकरूपेण सुदृढीकरणेन सहैव तेषां बालकान् अपि शिक्षितं...
ये जनाः महत् एलपीजी-सिलिण्डरस्य भारं सम्मुखीभवन्ति ते नूतनवर्षे महतीं राहतं प्राप्तुं शक्नुवन्ति। अस्मिन् वर्षे जुलैमासात् आरभ्य अन्तर्राष्ट्रीयविपण्ये...
उपरि प्रहारं करोति, पश्यन्तु सः किं अवदत् पाकिस्तानस्य मन्त्री हिना रब्बानी खर इत्यनेन अद्यैव लाहौर-विस्फोटस्य उत्तरदायी भारतं...
पूर्वं कश्मीरस्य धुनम् गायति स्म पाकिस्तानस्य पुनः भारतस्य सामना कर्तव्यः अभवत् । विदेशमन्त्री जयशङ्करः संयुक्तराष्ट्रसङ्घस्य कृते पाकिस्तानाय...
Copyright © All rights reserved. | MoreNews by AF themes.