
दिल्लीनगरस्य श्राद्धहत्याप्रकरणस्य अभियुक्तस्य आफताब अमीन पूनावल्लस्य नार्कोपरीक्षा समाप्तम्। आफताबस्य नार्कोपरीक्षणं रोहिणीनगरस्य बाबासाहेब अम्बेडकरचिकित्सालये प्रातः १० वादने आरब्धम्, यत् एकघण्टे एव समाप्तम्। नार्को परीक्षणस्य समाप्तेः अनन्तरं आफ्ताबं वैद्यानाम् अभिप्रायेन २ वा ३ दिवसेभ्यः अनन्तरं न्यायिकविज्ञानप्रयोगशालायां आनयिष्यते। अत्र तस्य पोस्ट नार्को टेस्ट् भविष्यति
फोरेंसिक साइंस लैब सूत्राणां अनुसारं पोस्ट नार्को परीक्षणस्य समये आफ्ताब पूनावल्ला इत्यस्मै नार्को परीक्षणस्य समये दत्तानां उत्तराणां विषये सूचितं भविष्यति। यदि तस्य बहुलेखपरीक्षायां नार्कोपरीक्षायां च दत्तानां उत्तराणां मध्ये भेदः अस्ति तर्हि सः पृच्छ्यते यत् एतत् किमर्थम् इति। अस्मिन् काले एफएसएल-विशेषज्ञाः अपि अभियुक्तैः सह वार्तालापं करिष्यन्ति ।
कृपया कथयन्तु यत् पोस्ट नार्को टेस्ट् कस्यचित् विषयस्य नार्को टेस्ट् इत्यस्य महत्त्वपूर्णः भागः अस्ति। एतत् विना कस्यचित् विषयस्य नार्कोपरीक्षा पूर्णा न मन्यते । एवं सति प्रतिवेदनं लम्बितम् भवति।
आफ्ताबस्य बहुलेखपरीक्षा सम्पन्नम् अस्ति, यस्य अन्तिमप्रतिवेदनं सज्जीकृतम् अस्ति। मीडिया-समाचार-अनुसारं प्रश्नोत्तर-काले आफताबः श्राद्धस्य वधं कृतवान् इति स्वीकृतवान् । श्राद्धवधे तस्य न पश्चातापः इति च उक्तम्।
मेमासे श्रद्धायाः हत्यायाः अनन्तरं आफताबः नूतनायाः बालिकायाः सह डेटिङ्ग् कर्तुं आरब्धवान् तस्य नूतना सखी व्यवसायेन मनोचिकित्सकः अस्ति । सा पुलिसं न्यवेदयत् यत् सा अक्टोबर् मासे द्विवारं आफ्ताबस्य गृहं गता, परन्तु अस्मिन् गृहे कस्यचित् हत्या अभवत्, मानवशरीरस्य खण्डाः अत्र स्थापिताः इति सा कदापि न अनुभूतवती उभौ एकस्मिन् एव बम्बल् एप् मध्ये मिलितवन्तौ यस्य माध्यमेन श्रद्धा आफताबौ मिलितवन्तौ। बालिका अपि पुलिसं न्यवेदयत् यत् आफ्ताबः अक्टोबर्-मासस्य १२ दिनाङ्के तस्याः कृते कृत्रिम-वलयम् अददात् तस्मात् एतत् वलयम् पुलिसैः पुनः प्राप्तं, तस्य वक्तव्यं च अभिलेखितं च
अपरपक्षे सोमवासरे सायं रोहिनी एफएसएल क्रीडायां आक्रमणे आफ्ताबं उद्धारयन्तः पुलिस-कर्मचारिणः पुरस्कृताः सन्ति। दिल्लीपुलिस आयुक्तः तस्य प्रशंसां कुर्वन् १०-१० सहस्राणि रुप्यकाणि दत्तवान्। रोहिणीनगरस्य न्यायिकविज्ञानप्रयोगशालायाः बहिः आफ्ताबं वहन्त्याः पुलिसवैनस्य उपरि ४-५ जनाः आक्रमणं कर्तुं प्रयतन्ते स्म। तेषां हस्तेषु खड्गाः आसन्एतेभ्यः आक्रमणकारिभ्यः आफ्ताबं पुलिसैः उद्धारितम् आसीत् ।