
चीनदेशे एकेन दम्पत्योः ८ वर्षीयस्य पुत्रस्य कृते एतादृशः दण्डः दत्तः यत् सर्वत्र तस्य निन्दा क्रियते चीनदेशे एकः नियमः अस्ति यत् यदि बालकः दुर्व्यवहारं करोति तर्हि मातापितरौ तस्य दण्डं प्राप्नुयुः
यदा बालकाः त्रुटिं कुर्वन्ति तदा मातापितरः तान् दण्डं ददति। मातापितरः बालकानां त्रुटिं दण्डयितुं यत्किमपि पद्धतिं स्वीकुर्वन्ति । केचन दूरभाषस्य उपयोगं प्रतिबन्धयन्ति, केचन मित्रैः सह मिलितुं निषेधं कुर्वन्ति, केचन अध्ययन समयं वर्धयन्ति। कदाचित् एषः एव सम्यक् मार्गः बालकान् दण्डयितुं, परन्तु केचन माता पितरः सन्ति ये बालकं पाठं पाठयितुं स्वसीमां लङ्घयन्ति चीनदेशे अपि एतादृशं किमपि घटितम् अस्ति अत्र दम्पती स्वबालकाय एतादृशं दण्डं दत्तवान् यत् सर्वेषां हृदयं पीडितम्। अयं दम्पती कठोरपालनस्य सर्वान् सीमान् अतिक्रान्तवान् स्यात् ।
चीनदेशे अष्टवर्षीयः बालकः अधिकं टीवीं दृष्ट्वा मातापितृभिः दण्डितः बालकाः प्रायः टीवीं दृष्ट्वा मातापितृभिः ताडिताः भवन्ति, परन्तु एतत् चीनीयदम्पती टीवीं दृष्ट्वा बालकाय एतावत् महत् दण्डं दत्तवान् यत् सर्वे आश्चर्यचकिताः अभवन्
यदि भवतः बालकः अधिकं टीवीं पश्यति तर्हि भवता तस्मै एतादृशं दण्डं सर्वथा न दातव्यम् । एतत् वाक्यं श्रुत्वा कदाचित् भवतः हृदयं बालदुःखेन निःश्वसति स्म ।
बालस्य अत्यधिकं टीवी दर्शनस्य आदत्या व्याकुलः अयं चीनी दम्पती सर्वाम् रात्रौ टीवी दर्शनस्य कारणेन तान् दण्डितवान् ।
यदि प्रतिवेदनानि विश्वासनीयाः सन्ति तर्हि मातापितरौ स्वबालकं गृहे एकान्ते त्यक्त्वा गृहकार्यं सम्पन्नं कर्तुं पृष्टवन्तौ। सः अपि मध्ये किञ्चित्कालं निद्रां कर्तुं प्रार्थितः आसीत् ।
परन्तु यदा मातापितरौ गृहं प्रत्यागतवन्तौ तदा तेषां ८ वर्षीयः पुत्रः अद्यापि टीवीं पश्यति इति ज्ञातवान् । सः न गृहकार्यं कृतवान् आसीत्, न च स्नानं कृतवान् आसीत् ।
पुनः दण्डितः बालकः अपि अस्मिन् विषये रोदितुम् आरब्धवान्, परन्तु मातापितरौ बालकं टीवी-पुरतः स्थापयित्वा तस्य उपरि दृष्टिपातं कृत्वा प्रातः ५ वादनपर्यन्तं जागृतवन्तः।
चीनदेशस्य नियमः किं वदति २०२१ तमस्य वर्षस्य अक्टोबर् मासे चीनदेशेन बालकानां दुर्व्यवहारस्य मातापितृणां दण्डार्थं कानूनम् अङ्गीकृतम् । परिवारशिक्षाप्रवर्धनकानूनस्य मसौदे मातापितरौ यदि तेषां बालकः अभिभावकत्वे दुरुपयोगं करोति तर्हि पारिवारिक शिक्षामार्गदर्शन कार्यक्रमद्वारा फटकारः दण्डः च भविष्यति। बालकानां सुव्यवहारं कर्तुं मातापितरौ हिंसायाः प्रयोगं कर्तुं अपि नियमेन निषिद्धम् आसीत् ।