
प्रकाशयति
चीनदेशः गलवान् सङ्घर्षस्य अनन्तरम् अपि सीमायां आधारभूतसंरचनाम् वर्धयति
अमेरिकी रक्षामन्त्रालयस्य प्रतिवेदनस्य अनन्तरं हिन्दमहासागरे तनावः
ड्रैगन जिबूतीदेशे युद्धपोतं पनडुब्बीञ्च नियोक्तुं शक्नोति
किं गल्वान्प्रकरणं चीनदेशस्य सुनियोजितं षड्यंत्रम् आसीत् ? चीनदेशः सीमापारं कस्यापि महती योजनायां कार्यं कुर्वन् अस्ति वा? अमेरिकी रक्षामन्त्रालयस्य प्रतिवेदनस्य बहिः आगत्य भारते एतादृशी आशङ्का उत्पद्यते चीनस्य सैन्यशक्तिविषये पञ्चदशकस्य प्रतिवेदने स्पष्टतया उक्तं यत् चीनदेशः लद्दाखनगरस्य विवादितसीमायाः समीपे आधारभूतसंरचनानां तीव्रगत्या विकासं कुर्वन् अस्ति। एतत् एव न, सः पाकिस्तानादिषु मित्रदेशेषु सेनायाः उपस्थितिं वर्धयितुं अपि कार्यं कुर्वन् अस्ति । परमाणुशस्त्रसञ्चयस्य वर्धनं अपि आरब्धम् अस्ति । अमेरिकादेशः दावान् करोति यत् चीनदेशे सम्प्रति प्रायः ४०० परमाणुशस्त्राणि सन्ति, परन्तु यथा सः कार्यक्रमं चालयति तथा २०३५ तमे वर्षे यावत् तस्य समीपे प्रायः १५०० आयुधभण्डारः भविष्यति इति भासते सहस्राणि कि.मी.दूरे प्रतिवेदनम् आगतं स्यात् किन्तु भारतं तस्य अवहेलनां कर्तुं न शक्नोति। प्रायः सार्धदर्जनं सेनापतिस्तरीयवार्तायाः अनन्तरम् अपि चीनस्य हठी मनोवृत्तिः तनावं ददाति।
अमेरिकनप्रतिवेदने उक्तं यत् चीनदेशेन एकं विशालं रक्षाउद्योगसङ्कुलं निर्मितम् अस्ति सः स्वदेशे निर्मितानाम् युद्धविमानानाम् इञ्जिनानाम् उपरि अवलम्बते । सः सटीकतया, सटीकतया च युद्धं कर्तुं अग्रिमपीढीयाः सामर्थ्यस्य विकासं कुर्वन् अस्ति । आगामिदशके स्वस्य परमाणुसैनिकानाम् आधुनिकीकरणं, विविधतां, विस्तारं च कर्तुं बीजिंग संस्थायाः लक्ष्यं वर्तते इति पञ्चदश-सङ्घः परमाणु-शस्त्र-मोर्चायां अमेरिकी काङ्ग्रेस समित्याः समक्षं प्रदत्तस्य वार्षिक प्रतिवेदने उक्तवान् एतत् पूर्वस्मात् अपि बृहत्तरेण प्रमाणेन भवति । चीनदेशः परमाणुशस्त्रस्य दृष्ट्या दीर्घदूरदूरपर्यन्तं क्षेपणानि, सामरिकबम्बविमानानि, पनडुब्बी च कथं वर्धयति इति अमेरिकादेशेन उक्तम्। वैसे, अमेरिकायाः संख्या परमाणुशस्त्रेषु रूसस्य पश्चात् आगच्छति। अस्य ३७५० सक्रियपरमाणुशिरः सन्ति ।
१. भारत चीन सीमायाः तनावस्य विशेषतया अमेरिका देशस्य वार्षिक प्रतिवेदने उल्लेखः कृतः अस्ति । पञ्चदशपक्षेण उक्तं यत् वास्तविकनियन्त्रणरेखायां .(एलएसी) चीनीयसैनिकानाम् परिनियोजनं अधिकं निरन्तरं भवितुं शक्नोति यतः जनमुक्तिसेना आधारभूतसंरचनायाः निरन्तरं सुदृढीकरणं कुर्वती अस्ति।
२.पञ्चदशपक्षस्य मतं यत् चीनदेशः अमेरिका भारतयोः वर्धमानसम्बन्धेषु बाधां कर्तुं इच्छति।
३. प्रतिवेदने उक्तं यत्, ‘एलएसी विषये भारतेन सह सम्मुखीकरणस्य मध्ये चीनदेशस्य अधिकारिणः संकटस्य गम्भीरताम् अवनयितुं प्रयतन्ते। चीनस्य अभिप्रायः सीमायां स्थिरतां स्थापयितुं, भारतेन सह द्विपक्षीयसम्बन्धस्य अन्यक्षेत्रेषु क्षतिं परिहरितुं च अस्ति इति बोधितम् अस्ति।
४.चीनदेशेन अपि अमेरिकी अधिकारिभ्यः चेतावनी दत्ता यत् ते भारतेन सह तस्य सम्बन्धेषु हस्तक्षेपं न कुर्वन्तु।
वस्तुतः २०२० तमे वर्षे गलवान् नगरे रक्तरंजित सङ्घर्षस्य अनन्तरं भारत अमेरिका देशयोः मिलित्वा चीन सैनिकानाम् सीमायाः गमनस्य निरीक्षणं कृतम् अस्ति अग्रभागे हिमयुक्तेषु क्षेत्रेषु नियोजितानां भारतीयसैनिकानाम् कृते अमेरिकादेशेन विशेषवस्त्राणि प्रदत्तानि सन्ति। एतदतिरिक्तं सः उपग्रहचित्रं, गुप्तचरनिवेशं च प्रदातुं साहाय्यं कुर्वन् अस्ति । भारतेन लद्दाखसमीपे चीनसैनिकानाम् आवागमनस्य निरीक्षणार्थं अमेरिकादेशात् गृहीताः ड्रोन् यानानि अपि नियोजितानि सन्ति ।
अमेरिकनप्रतिवेदने पाकिस्तानस्य अपि उल्लेखः अस्ति । चीनदेशः पाकिस्तानाय सशस्त्र ड्रोन् सहिताः अनेकानि आधुनिकशस्त्राणि ददाति इति उक्तम् अस्ति पाकिस्तानाय नूतनपीढीयाः पनडुब्बीः दातुं सः सौदान् अपि कृतवान् अस्ति । पाकिस्ताने अपि पीएलए-सङ्घस्य सामरिकसहायकबलस्य सुविधा वर्तते । पञ्चदशपक्षः कथयति यत् चीनदेशः पाकिस्ताने विश्वस्य अनेकेषु देशेषु च आधारनिर्माणार्थं कार्यं कुर्वन् अस्ति।
प्रतिवेदनानुसारं जिबूतीनगरे पीएलए समर्थनस्थानस्य अतिरिक्तं चीनदेशः सेना, नौसेना, वायुसेना च आपूर्तिं कर्तुं अधिकानि सैन्यरसदसुविधानि स्थापयितुं चिन्तयति। पाकिस्तान श्रीलङ्का म्यान्मार देशयोः आधाराणि निर्मातुं शक्नोति । अमेरिका दावान् करोति यत् चीनदेशः जिबूतीदेशे विमानवाहकाः, युद्धपोताः, पनडुब्बीः च नियोक्तुं शक्नोति।
पूर्वलद्दाखसीमायां २०२० तमस्य वर्षस्य मेमासस्य ५ दिनाङ्के पाङ्गोङ्गक्षेत्रे हिंसकसङ्घर्षस्य अनन्तरं अयं स्तब्धः आरब्धः । अमेरिका कथयति यत् उभौ देशौ परस्परं सैन्यबलानाम् निवृत्तिम् इच्छन्ति, स्थापनात् पूर्वं यथास्थितौ पुनः आगन्तुं इच्छन्ति, परन्तु चीनदेशः भारतं वा तासु शर्तौ न सहमताः, येन सङ्घर्षसदृशी स्थितिः।निर्मितम्
अधुना एव वार्ता आगता यत् गतमासेषु द्वितीयवारं चीनदेशस्य गुप्तचरजहाजः हिन्दमहासागरे प्रविष्टः अस्ति। अस्मिन् विषये नौसेनायाः एकः वरिष्ठः अधिकारी अवदत् यत् भारतीयनौसेना हिन्दमहासागरस्य निरन्तरं निरीक्षणं करोति, यत्र चीनदेशस्य आक्रमणानि असामान्यं न भवन्ति बलं स्वस्य सामरिकक्षेत्रे देशस्य हितस्य रक्षणाय प्रतिबद्धम् अस्ति। दक्षिणनौसेनाकमाण्डस्य प्रमुखः वाइस एड्मिरल् एम.ए.हम्पिहोली इत्यनेन उक्तं यत् वयं उपग्रहैः विमानैः च हिन्दमहासागरस्य निरीक्षणं कुर्मः।