
कर्नाटकराज्ये सिद्धारमैया इत्यस्य मुख्यमन्त्रीरूपेण पुनः नियुक्तेः आग्रहः तीव्रः भवितुं आरब्धः अस्ति। कनकपितस्य शिवानन्दपुरीस्वामी, अनेके पूर्वमन्त्रिणः च तं नूतनं सीएम करणस्य वकालतम् अकरोत् । अधुना मैसूरु नगरे कनकजयन्तीकार्यक्रमे तस्य समर्थकाः महत् सन्देशं दत्तवन्तः सिद्धारमैया अत्र समर्थकानां मध्ये ७५ किलोग्रामभारस्य केकं कटितवान् केके लिखितः सन्देशः सर्वेषां ध्यानं आकर्षितवान्। तस्मिन् लिखितम् आसीत्- ‘अनन्तरं मुख्यमन्त्री सिद्धारमैया।’
सिद्धारमैया कनकजयन्ती तथा कुरुबरासंघस्य पदाधिकारीस्थापनस्य अवसरे आयोजिते कार्यक्रमे भागं गृहीतवान्। सम्पूर्णे आयोजने सिद्दारमैया ‘अग्रे मुख्यमन्त्री’ इति प्रशंसितः, अस्मिन् अवसरे खड्गः अपि प्रदत्तः पूर्वमुख्यमन्त्री सिद्धारमैया दावान् अकरोत् यत् संघपरिवारः समाजात् जातिव्यवस्थायाः उन्मूलनस्य पक्षे न सन्ति।
मैसूर नगरस्य कलामन्दिरा नगरे आयोजिते ५३५ तमे कनकजयन्ती उत्सवे वदन् सिद्धारमैया अवदत् यत् संघ-परिवारः च जाति व्यवस्थायां किमपि परिवर्तनं न इच्छन्ति, यतः एतेन तेषां जनानां उत्पीडन शोषणस्य अवसरः वंचितः भविष्यति सः अवदत् “यदि समाजे असमानता न स्यात् तर्हि तेषां जनानां पीडनं शोषणं च न सम्भवति” इति
सः अवदत् यत् समाजसुधारकर्तारः जातिहीनव्यवस्थां स्थापयित्वा समाजे असमानतां दूरीकर्तुं प्रयतन्ते स्म, परन्तु परिवर्तनं केवलं क्षणिकम् एव आसीत् । यदा विपरीतप्रयत्नाः अपि जातिव्यवस्था पुनरागमनं कृतवती आसीत् तदा सः अवदत्।
समाजे असमानतायाः विरुद्धं स्वरं उत्थापयितुं कनकदासः, बसवन्ना, गौतमबुद्धः, बी.आर.