
विदेशमन्त्री डॉ. एस जयशंकरः गुरुवासरे अवदत् यत् भारतं जी २० सङ्घस्य अध्यक्षपदं अतीव महत्त्वपूर्णसमये स्वीकुर्वन् अस्ति। महत् दायित्वम् अस्ति। कोविड उत्तर जगत् इन्धन खाद्य उर्वरक अभावेन दबावेन वर्तते, आतङ्कवादः, कालाधनं, जलवायुपरिवर्तनं च इत्यादीनां दीर्घकालीन आव्हानानां सामना अपि वयं कुर्मः भारतस्य स्पष्टं चिन्तनं वर्तते यत् एतानि सर्वाणि युद्धेन न युद्धं करिष्यन्ति अपितु मिलित्वा कार्यं करिष्यन्ति।
गुरुवास देहली नगरस्य सुषमास्वराजभवने आयोजिते एङ्गेजिंग् यंग माइण्ड्स् कार्यक्रमे विश्वविद्यालयानाम् छात्रैः सह संवादं कृतवान्।
जयशंकरः अवदत् यत् भारतेन महत्त्वपूर्णे ऐतिहासिके च सङ्केते जी २० सङ्घस्य अध्यक्षपदं प्राप्तम्। भारतं कोविडोत्तरं खाद्यं, ऊर्जा, समानस्वास्थ्यसमाधानं च सहितं तत्कालीनमहत्त्वपूर्णविषयेषु जी २० देशेषु सहमतिः निर्माय समर्थनं प्राप्तुं प्रयतते।
सः प्रधानमन्त्रिणः वक्तव्यं पुनः अवदत्। यस्मिन् सः उक्तवान् आसीत् यत् जी २० राष्ट्रपतित्वेन भारतस्य कार्यसूची समावेशी, महत्त्वाकांक्षी, कार्य प्रधानं, निर्णायकं च भविष्यति सः अवदत् यत्, “भारतस्य कार्यं केवलं वार्तालापमात्रे एव सीमितं न भविष्यति, अपितु सामूहिककार्ये एव बलं भविष्यति” इति ।