ट्विटरस्य नूतनः मुख्यकार्यकारी (एलोन मस्क) स्वस्य एकस्मिन् ट्वीट् मध्ये दावान् कृतवान् यत् ट्विट्टर् निर्वाचनेषु हस्तक्षेपं कृतवान्, चिरकालात् ऑनलाइन सुरक्षाविषये अविश्वसनीयः अस्ति। अमेरिकादेशे विश्वे च राजनीतिषु सामाजिकमाध्यममञ्चानां प्रमुखः प्रभावः इति वदन्ति समीक्षकाणां समर्थनं कृत्वा सः अवदत्, ते सम्यक् वदन्ति। दीर्घकालीनः उपयोक्ता इति नाम्ना अहं वक्तुं शक्नोमि यत् सत्यं तु एतत् यत् ट्विट्टर् चिरकालात् सत्यं सुरक्षां च विफलं जातम्, निर्वाचनेषु अपि हस्तक्षेपं कृतवान् अस्ति।
एलोन् मस्कः तु तेषां निर्वाचनानां नाम न कृतवान् यत् सः सामाजिकमाध्यमेन प्रभावितं मन्यते स्म, येषु ट्विट्टर् सम्यक् कार्यं न करोति स्म।
अस्मिन् एव ट्वीट् मध्ये एलोन् मस्कः प्रतिज्ञां समावेशितवान् यत् तस्य नेतृत्वे ट्विट्टर् २.० अधिकं कार्यक्षमः, मुक्तः च भविष्यति इति
इदानीं एलोन् मस्कः बुधवासरे ट्वीट् कृतवान् यत् एप्पल् इन्क इत्यस्य एप् स्टोरतः ट्विटर इत्यस्य निष्कासनस्य सम्भावनायाः विषये दुर्बोधाः आईफोन् निर्माता एप्पल् इत्यस्य मुख्यकार्यकारी टिम कुक् इत्यनेन सह मिलित्वा मुक्ताः अभवन्। अरबपतिव्यापारी ट्विट्टर्टेस्ला प्रमुखः च एलोन् मस्कः ट्वीट् कृतवान् यत्, “टिम् अतीव स्पष्टतया अवदत् यत् एप्पल् इत्यनेन कदापि एतादृशं किमपि कर्तुं विचारः न कृतः” इति
मस्कः एप्पल् इत्यस्य उपरि आरोपं कृतवान् यत् सः ट्विट्टर् इत्यस्य एप् स्टोरतः अवरुद्ध्य धमकीम् अयच्छत्, परन्तु सः किमर्थं तत् वदति इति न व्याख्यातवान् । एतेन सह मस्कः अपि अवदत् यत् एप्पल् इत्यनेन ट्विट्टर् इत्यत्र विज्ञापनं त्यक्तम्। पश्चात् मस्कः अन्यस्मिन् ट्वीट् मध्ये टिम कुक् इत्यस्य ट्विट्टर् खातं टैग् कृतवान् यत् “अत्र किं प्रचलति?