
एलोन् मस्कः नूतनान् प्रयोगान् कर्तुं प्रसिद्धः अस्ति । मनुष्याणां रोबोट् निर्माणस्य परियोजना तस्य नूतनप्रयोगानाम् सूचीयां समाविष्टा अस्ति वस्तुतः एलोन् मस्कस्य न्यूरालिङ्क् इति कम्पनी मनुष्याणां मस्तिष्के लघुसङ्गणकं स्थापयितुं गच्छति। अस्य कम्पनीयाः सहसंस्थापकः एलोन् मस्कः अस्ति । मनुष्याणां चलनशीलरोबोट् निर्माणस्य परियोजना विगतचतुर्वर्षेभ्यः कार्यं क्रियते ।
एलोन् मस्कः अस्मिन् विषये महतीं घोषणां कृतवान् अस्ति। एलोन् मस्कस्य कम्पनीयाः पक्षतः आगामिषु ६ मासेषु मनुष्याणां मस्तिष्के लघुसङ्गणकं स्थापयित्वा तेषां परीक्षणं आरभ्यते। न्यूरालिङ्क्इत्यस्मात् संयुज् इति कार्यक्रमस्य आतिथ्यं कृत्वा मानवस्य मनसि एतस्य प्रौद्योगिक्याः उपयोगः कथं कृतः इति विषये सूचना दत्ता अस्ति ।
न्यूरालिङ्क्इत्यस्य उद्देश्यं एतादृशं उत्पादं निर्मातुं वर्तते, येन मानवस्य मनः सङ्गणकवत् विकसितुं शक्यते । अर्थात् सङ्गणकवत् मनुष्याः द्रुतवेगेन चिन्तयितुं शक्नुवन्ति। ब्रेन-कम्प्यूटर इन्टरफेस् कम्पनी इत्यस्य नाम्ना अस्य प्रवर्तनं कृतम् अस्ति ।
न्यूरालिङ्क् कम्पनी मनुष्याणां मस्तिष्के एकं चिप् स्थापयिष्यति, यस्य साहाय्येन सङ्गणकस्य नियन्त्रणं कर्तुं शक्यते। अर्थात् यथा शीघ्रमेव भवन्तः मनसि किमपि चिन्तयन्ति, तदा सङ्गणकः तत् कार्यं करिष्यति। एतदर्थं भवद्भिः सङ्गणके पृथक् नियन्त्रणं दातव्यं न भविष्यति।
एषा प्रौद्योगिक्याः उपयोगः शूकरेषु वानरेषु च क्रियते । एतादृशः एकः वानरः कम्पनीपक्षतः सङ्गणकं नियन्त्रयन् दर्शितः अस्ति । अस्मिन् वानरस्य मस्तिष्के लघुचिपः स्थापितः अस्ति।
अस्मिन् आयोजने मस्कः अवदत् यत् सङ्गणकचिप् मनुष्याणां मस्तिष्के वा उदरे वा स्थापयितुं शक्यते। तस्य स्थाने मस्तिष्कं, उदरं च सहजतया स्थापयितुं शक्यते इति सः अवदत् एतदर्थं प्रायः १५ निमेषाः यावत् समयः स्यात् कृपया कथयन्तु यत् एतत् चिप् चार्जं कर्तव्यम् अस्ति। अस्मिन् वायरस चार्जिंग् समर्थनं उपलब्धं भविष्यति।