
श्राद्धहत्याप्रकरणे अभियुक्तः आफताबपूनावाला नोर्कोपरीक्षायां हत्यां स्वीकृतवान् अस्ति। अस्पतालस्रोताः मीडियासमूहेभ्यः अवदन् यत् २ घण्टानां दीर्घकालीननार्कोपरीक्षायां अभियुक्तः स्वसहभागिनं श्रद्धा वाकरं मारितवान् इति स्वीकृतवान्। आफ्ताबः अपि स्वीकृतवान् यत् सः एतत् सर्वं क्रोधेन एव कृतवान् । सूचयामः यत् पूर्वं दिल्लीपुलिसस्य अनुसारं आफताबः पोलिग्राफपरीक्षायां अपि स्वस्य अपराधं स्वीकृतवान् आसीत्।
आफ्ताबस्य बहुलेखपरीक्षा सम्पन्ना अस्ति, यस्य अन्तिमप्रतिवेदनं सज्जीकृतम् अस्ति। मीडिया-समाचार-अनुसारं प्रश्नोत्तर-काले आफताबः श्राद्धस्य वधं कृतवान् इति स्वीकृतवान् श्राद्धवधे तस्य न पश्चातापः इति च उक्तम्।
आफताबः श्राद्धस्य हत्यायाः अनन्तरं ओएलएक्स् इत्यत्र स्वस्य मोबाईलफोनं विक्रीतवान् आसीत् । पुलिसैः तं बरामदं कृतम् अस्ति। केवलं दिल्लीनगरस्य एकः युवकः एव ओएलएक्स् इत्यत्र एतत् मोबाईल् क्रीतवन् आसीत्। आफ्ताबः तस्मै मोबाईल स्वरूपं दत्तवान् इति युवकः अवदत् । तदनन्तरं सः अस्य मोबाईलस्य अपि स्वरूपं कृतवान् आसीत् । मोबाईलं सीलबद्धं कृत्वा मेहरौलीपुलिसस्थाने एव स्थापितं भवति। शीघ्रमेव मोबाईलः न्यायिकपरीक्षायै प्रेषितः भविष्यति। परन्तु दूरभाषस्य स्वरूपं बहुवारं कृतम् अस्ति । एतादृशे सति दूरभाषात् विलोपितानि वस्तूनि ज्ञातुं कठिनं भवति । आफ्ताबः नूतनं सिम् अपि गृहीतवान् आसीत् । सः पुरातनसङ्ख्यायाः नूतनं सिम् गृहीतवान् आसीत्। पुलिसाधिकारिणां मते बम्बल् डेटिङ्ग् एप् इत्यस्य प्रारम्भिकं प्रतिवेदनं पुलिसैः प्राप्तम् अस्ति।
समाचारानुसारं पुलिस अनुसन्धानेन ज्ञातं यत् श्राद्धस्य हत्यायाः १२ दिवसेभ्यः अनन्तरं मे मासस्य ३० दिनाङ्के आफताबः नूतनायाः प्रेमिकायाः सम्पर्कं प्राप्तवान् आफ्ताबस्य नूतनः सहभागी मनोचिकित्सकः अस्ति सा पुलिसं न्यवेदयत् यत् सा अक्टोबर् मासे द्विवारं आफ्ताबस्य गृहं गता, परन्तु अस्मिन् गृहे कस्यचित् हत्या अभवत् इति, मानवशरीरस्य खण्डाः अत्र स्थापिताः इति वा कदापि न अनुभूतवती
बालिका अवदत् यत् आफ्ताबस्य व्यवहारं सर्वदा सामान्यं पश्यति सः अतीव पालनीयः स्वभावः आसीत्, यस्मात् कारणात् सः कदापि आफ्ताबस्य मानसिकस्थितिः सम्यक् नास्ति इति न अनुभूतवान् सः अवदत् यत् आफ्ताबस्य विभिन्नप्रकारस्य गन्धनाशकानां, इत्रस्य च संग्रहः अस्ति सः तस्याः गन्धं अपि बहुधा उपहाररूपेण ददाति स्म ।
सः अवदत् यत् आफ्ताबः बहु धूम्रपानं करोति स्म, स्वस्य सिगरेट् अपि रोल करोति स्म । सः धूम्रपानं त्यक्तुं बहुवारं कथितवान् आसीत् ।